________________
२१०
संगीतरत्नाकरः रेचितो दक्षिणो हस्तः सोऽनिरुद्धट्टितो भवेत् । यत्र डोलाकरो वामस्तद्रेचकनिकुट्टकम् ॥ ६३३ ॥
इति रेजकनिकुष्टकम् (३०) पूर्वोक्तः करिहस्तोऽन्यः पादचोट्टितस्तथा । मतान्तरं चेल्ललितं तदा नृत्ते विलासिनि ॥ ६३४॥
इति ललितम् (३१) वक्षाक्षेत्रात्करे सूचीमुखसंज्ञेऽपसर्पति । सूचीपादोऽप्यपसृतश्चारी स्याद् भ्रमरी ततः ॥ ६३५ ॥
केशबन्धादिवर्तनः, पादौ उद्वेगापसृतो, वामः कर: कव्यामधरेचितः, तत्रार्धमत्ताल्लि । तच; तरुणे मदे प्रयोज्यम् ॥ -६३१, ६३२ ॥
इत्यर्धमत्तल (२९) __(सु०) रेचकनिकुट्टकं लक्षयति-रेचित इति । यत्र दक्षिणो हस्तो रेचितः, अधिरुट्टितो भवति । वामः डोलाकरो भवति । तत्र रेचकनिकुट्टकं करणं भवति ॥ ६३३॥
इति रेकनिकुट्टकम् (३०) (सु०) ललितं लक्षयति-पूर्वोक्त इति । पूर्वोक्तनितम्बकेशबन्धादिहस्तकव्यापारवान् दक्षिणः करो भवति । अन्यो वाम: करः करिहस्त:, पादश्च उद्घट्टितः, अङ्गान्तरमप्येवं चेत्, तदा ललिताख्यं करणं भवति । तच्च विलासिनीनृत्ते प्रयोज्यम् ॥ ६३४ ॥
इति ललितम् (३१)
(सु०) वलितं लक्षयति-वक्षःक्षेत्रादिति । वक्षःक्षेत्रात् हस्तो सूची
Scanned by Gitarth Ganga Research Institute