SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २०४ संगीतरनाकरः माडलस्थान के कृत्वा चतुरश्रतया स्थितः ।। ६०३ ॥ उद्वेष्टय दक्षिगं हस्तं नीत्वा स्कन्धशिरस्यमुम् । पतनोत्पतनाविष्टकनिष्ठाद्यगुलीद्वयम् ॥ ६०४ ॥ अलग्याकृति कृत्योद्घट्टितेऽयौ च दक्षिणे । आविद्धवक्रतां नीत्वा करेऽत्र चतुरश्रिते ।। ६०५॥ तथैव वामपाण्यध्रि यत्र स्यात्तन्निकुट्टकम् । आत्मसंभावनाख्यानपरे वाक्ये नियुज्यते ॥ ६०६॥ इति निकुटकम् (१७) तदेवार्धनिकुटुं स्यादेकेनाङ्गेन चेत्कृतम् । अमरूदवचःमोक्ते तत्रैवाय नियुज्यते ॥ ६०७॥ इत्यर्धनिद्धाम् (१८) मेव यां कांचिद्विधाय, अन्ते अबाहित्यकं स्थानकं क्रियते चेत् तदा स्वस्ति. करचितम् । तच्च प्रहर्षादौ प्रयोज्यम् ॥ ६००-६०२-॥ इति स्वस्तिकरेचितम् (१६) __(मु०) निकुष्कं लक्षयति-मण्डलस्थानक इति । यत्र मण्डलाख्यस्थानके चतुरश्रायतया तिष्ठन् दक्षिणं हस्तमुद्वेष्टय, अमुं स्कन्धशिरःस्थलं नीत्वा, पतनोत्पत नवत् आविष्टकनिष्ठाद्यालिद्वयमलपद्माकृतिं कृत्वा, दक्षिणाधिश्च उद्घट्टितो भवति । दक्षिणः करः आविद्धवकता लञ्चा चतुरश्रितो भवति । एवमेव वामो हस्तश्चरणश्च यत्र भवेताम् ; तत् निकुट्टकं करणम् । तच आत्मसंभावनायां प्रयोज्यम् ॥ -६०३-६०६ ॥ इति निकम् (१७) ___ (सु०) अर्धनिकुट्टकं लक्षयति--तदेवेति । तदेव ; निक्क मेव, एकेनानेन कृतं चेत् ; अर्धनिकुट्टकं भवति । तच्च अप्ररूढवचसि प्रयोज्यम् ॥ ६०७ ॥ इसनिकम् (10) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy