SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः १८१ स्वाभाविकः प्रसन्नश्च रक्तश्यामोऽपरस्तथा ।। ५२७ ॥ चतुर्धा मुखरागोऽत्रान्वर्थः स्वाभाविको मतः । अनाविष्टेषु भावेषु सुधीभिः स विधीयते ।। ५२८ ॥ ___ इति स्वाभाविकः (१) प्रसन्नो निर्मलो हास्ये शृङ्गारे चाद्भुते भवेत् । ___इति प्रसन: (२) रक्तोऽरुणः स्यात्करुणे रौद्रे वीरेऽद्भुते तथा ॥ ५२९ ॥ इति रक्त: (३) अन्वों भवति श्यामः स वीभत्से भयानके । इति श्यामः (v) शशिनेव दिशोऽङ्गानि शोभन्ते मुखरागतः ॥ ५३०॥ रसभावान्तरे नेत्रमन्यदन्यत्क्षणे भवेत् । यथातथोचितः कार्यों मुखरागो रसे रसे ॥ ५३१॥ इति चतुर्धा मुखरागः। इति मुखरागप्रकरणम् । (क०) तद्भेदानुद्दिशति-स्वाभाविक इत्यादि ।-५२७-५२९ ।। (क०) मुखरागस्याङ्गशोभाकारित्वं सदृष्टान्तपाह-शशिनेवेति । अयं मुखरागो रसे रसे यथोतिस्तथा कार्य इति दृष्टिदृष्टान्तेनाहरसभावान्तर इति ॥ -५३०, ५३१ ।। इति चतुर्धा मुखरागः। इति मुखरागप्रकरणम् । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy