________________
१७७
सप्तमो नर्तनाध्यायः वारणे नैवमित्युक्तौ विधुतं तिर्यगायतम् ।
इति विधुतम् (४) विश्लिष्टौष्ठं तु विवृतं हास्यशोकभयादिषु ॥ ५१६ ।।
इति विवृतम् (५) विनिवृत्तं परावृत्तं रोषासूयितेषु तत् ।
इति विनिवृत्तम् (६) इति पोढा वदनम् ।
इति वदनप्रकरणम । इति द्वादश शिरोगतान्युपाङ्गानि |
(सु०) विधुतं लक्षयति-वारण इति । तिर्यगायतं विधुतम् । तच्च वारणे; 'विमतं च तत् एतेन कर्तव्यम्' इति वारणार्थे प्रयोज्यम् ॥ ५१५- ॥
इति विधुतम् (४) (सु०) विवृतं लक्षयति-विश्लिष्टेति । विश्लिष्टौ ओष्ठौ यस्मिस्तत् , विवृतम् । तच्च हास्ये, शोके, भये च कार्यम् ॥ -६१६ ॥
इति विकृतम् (५) (सु०) विनिवृत्तं लक्षयति-विनिवृत्तमिति । परावृत्तं, पराङ्मुखं विनिवृत्तम् । तच्च रोषे, ईर्ष्यायाम् , असूयायां च कार्यम् ॥ ५१६- ॥
___ इति विनिवृत्तम् (६) इति षोढा वदनम् ।
इति वदनप्रकरणम् । इति द्वादश शिरोगतान्युपाङ्गानि ।
23
Scanned by Gitarth Ganga Research Institute