SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १०० संगीतरनाकरः खण्डनं तु मुहुर्दन्तश्लेषविश्लेषणं मतम् ॥ ४९८ ।। जपाध्ययनसंलापभक्षणेषु भवेदिदम् । इति खण्डनम् (२) छिन्नं स्यादाढसंश्लेषो रोदने भीतिशीतयोः ॥ ४९९ ।। व्याधौ च वीटिकाच्छेदव्यायामादिषु कीर्तितम् । इति च्छिन्नम् (३) दन्तपङ्क्त्योः स्थितिर्दूरे चुक्तिं जृम्भणादिषु ॥ ५०० ॥ इति चुक्कितम् (४) मित्यष्टौ दन्तकर्माणि । तेषां लक्षणमाह-संघर्षण मिति । सम्यक् घर्षणं कुट्टनं भवति । तत् शीते, रुजि, भीते, जरासु च योज्यम् ॥ -४९६, ४९७- ।। इति कुट्टनम् (१) (मु०) खण्डनं लक्षयति-खण्डनं त्विति । मुहुः दन्तश्लेषविश्लेषणं खण्डनम् । तच्च जपे, अध्ययने, संलापे, भक्षणे च प्रयोज्यम् ||-४९८, ४९८-॥ ___ इति खण्डनम् (२) __(सु०) छिन्नं लक्षयति-छिन्नमिति । दन्तानां गाढसंश्लेषः छिन्नम् । तच्च रोदने, भीती, शीते, व्याधौ, वीटिकाच्छेदने, व्यायामे च कार्यम् ॥ ॥ -४९९, ४९९- ॥ इति च्छिन्नम् (३) (सु०) चुक्कितं लक्षयति-दन्तेति । दूरे दन्तपङ्क्तयोः स्थिति: चुक्कितम । तच्च जृम्भणादिषु कार्यम् ॥ -५०० ॥ इति चुक्कितम् (४) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy