SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः मज्जत्तारा मन्दचारा शिथिला विकलैरिव ॥ ४११ ॥ पक्ष्मानभूपुटैर्युक्ता ग्लाना ग्लानौ विधीयते । इति ग्लाना (6) किंचित्कुञ्चत्पुटा गूढपतत्तारा विलोकने ॥ ४१२ ॥ शनैस्तिर्यनिगूढा या सा जिह्मा विनियुज्यते । असूयायां निगूढार्थे जडतालस्ययोरपि ॥ ४१३ ॥ . इति जिह्मा (९) किंचिञ्चेत्कुश्चितानि स्युः पक्ष्माग्राणि पुटावपि । सम्यक्च कुञ्चिता तारा तदा हक्कुञ्चितोच्यते ॥ ४१४ ॥ अर्धमीलितो; किंचित्संकुचितौ यस्यामू, तथाविधा दृष्टि: अर्धमुकुला । सा च सुखप्रदेऽर्थे प्रयोज्या ॥ -४१०, ४१०-॥ इत्यर्धमुकुला () (सु०) ग्लानां लक्षयति-मजदिति । मज्जत्तारा; मग्ना तारा कनीनिका यस्याः; मन्दचारा; मन्द्रसंचारा; शिथिला विकलैरिव स्थितैः; पक्ष्माप्रभूपुटैः; पुटाग्रभूपुटैः सहिता दृष्टि: ग्लाना। सा च ग्लानौ प्रयोज्या ॥ - ४११, ४११॥ इति ग्लाना (6) ___ (सु०) जिह्मां लक्षयति-किंचिदिति । किंचित् कुञ्चत्पुटा ; ईपन्नमितपक्ष्मा, विलोकने ; वीक्षणे, गूढपतत्तारका, शनैः तिर्यनिगूढा दृष्टिः जिला । सा च असूयायाम् , निगूढार्थे, जाडये, आलस्ये च प्रयोज्या ॥ ॥ -४१२, ४१३ ॥ इति जिमा (९) (सु०) कुचितां लक्षयति-किंचिदिति । यत्र पक्ष्मानपुटाः किंचित् Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy