________________
१३१
सप्तमो नर्तनाध्यायः बहिर्गता मता जया नृत्ते पार्थप्रसारिता ।
इति बहिर्गता () कम्पनात्कम्पिता भीतौ कार्या घर्षरिकाध्वनौ ॥ ३६८ ॥
___ इति कम्पिता (१०)
इति दशधा जघा । पञ्चधा मणिबन्धः स्यानिकुञ्चाकुश्चितौ चलः । भ्रामितः सम इत्यत्र निकुञ्चस्तु स उच्यते ॥ ३६९ ॥ यो बहिनिम्नतां नीतः स दानाभयदानयोः ।
- इति निकुश्च: (१)
(सु०) बहिर्गतां लक्षयति-बहिर्गतेति । पार्श्वप्रसारिता जङ्घा बहिर्गता। सा च नृत्ते प्रयोज्या ॥ ३६७- ॥
... इति वहिर्गता (९) (सु०) कम्पितां लक्षयति-कम्पनादिति । जङ्घाया: कम्पनात् कम्पिता । सा च भीती, घर्घरिकाध्वनौ च प्रयोज्या ॥ -३६८ ॥
इति कम्पिता (१०) . इति दशधा जङ्घा ।
इति जवघाप्रकरणम् । ..(सु०) मणिबन्धभेदानाह-पञ्चधेति । निकुञ्चः, आकुञ्चितः, चलः, भ्रामितः, सम इति मणिबन्धस्य पञ्च भेदाः । तेषां लक्षणमाह-निकुञ्च इति । यः मणिबन्ध: बहिःप्रदेशे निम्नो भवति, स निकुञ्च: । स च दाने, अभयदाने च प्रयोज्यः ॥ ३६९, ३६९- ॥
इति निकुचः (१)
Scanned by Gitarth Ganga Research Institute