________________
११०
संगीतरत्नाकर:
ते रेखामनतिक्रम्य भूरिभङ्गिभृतो भुजाः ।। ३४९ ।। रेच्यन्ते यदि लक्ष्यज्ञैश्वालकाः कीर्तितास्तदा ।
व्यावर्तिर्तोऽन्तर्गात्रं चेदलपल्लवहस्तकः । पराङ्मुखोऽपविद्धः स्यात्कथिता गात्रवर्तना ।। इति गात्रवर्तना (२३)
गात्रस्य प्रातिलोम्येन पाणिराक्षिप्य वर्तते । अलपल्लवसंज्ञश्रेत्प्रतिवर्तनिका तदा ॥
इति प्रतिवर्तनिका (२४)
अन्याश्च कथिताः सप्त वर्तना नृत्तवेदिभिः । वर्तना या शिरस्थाद्या द्वितीया तिलकस्य च ॥ वर्तना नागबन्धाख्या स्यात्सिंहमुखवर्तना । वैष्णव्येा तलमुखी सप्तमी कलशामिधा ॥ नाममात्र प्रसिद्धास्तास्तैरेव स्फुटलक्षणाः । इति वर्तनाः ।
प्रकृतमनुसरामः || ३४८, ३४८- ॥
(सु० ) प्रकरणमुपसंहरति - वाहूनामिति । बाहुभेदानां च समस्तव्यस्तयोजनात् क्रमात् शीघ्रमध्यविलम्बितादिवैचित्र्यभेदेन बहवो भेदा भवन्ति । तस्मात् बहवो वर्तनाः शोभाभरसंभृताः सत्यश्चतुरैरूह्याः । रेखामिति । रेखामनतिक्रम्य अन्येन भूरिभङ्गिभृतः बहुचातुरीभूता एते भुजा:, यदि रेच्यन्ते वक्ष्यमाणरेचकयुक्ता भवन्ति, तदा लक्ष्यज्ञे: चालका इत्युच्यन्ते । ॥ ३४८, ३४९- ॥
(क०) ते रेखामित्यादि । ते षोडश भुजा रेखां शोभामनतिक्रम्यापरित्यज्य यदि भूरिभङ्गिभृतः सन्तो रेच्यन्ते चेत्, बहुविधैः प्रकारैश्व
Scanned by Gitarth Ganga Research Institute