________________
सप्तमो नर्तनाध्यायः
आविद्धोऽभ्यन्तराक्षिप्तः
इत्याविद्ध: ( ११ )
कुञ्चतस्तु स उच्यते ।
यस्तीक्ष्णकूर्परं वक्रीकृतः खड्गादिधारणे ।। ३४४ ॥ महारे भोजने पाने प्रोक्तो निःशङ्कसूरिणा ।
इति कुञ्चिल: (१२)
ईषक्रस्तु नम्रोऽसौ स्तुतौ माल्यस्य धारणे ॥ ३४५ ॥ इति नत्र : (१३)
१०३
सरल: पार्श्वयोरूर्ध्वमधस्ताच्च प्रसारितः ।
(क०) आविद्धलक्षणे - अभ्यन्तराक्षिप्त इति । उद्वेष्टितोपक्रान्तया अन्तर्मुखवर्तनयेत्यर्थः ॥ ३४३ ॥
इत्याविद्ध: ( ११ )
(सु० ) आविद्धं लक्षयति-- अभ्यन्तराक्षिप्त आविद्धः ॥ ३४३ ॥ इत्याविद्धः ( ११ )
(सु० ) कुञ्चितं लक्षयति - कुञ्चितस्त्विति । यः तीक्ष्णकूर्परं यथा भवति तथा वकीकृतः संकुचीकृत: कुवितो भवति । स च खड्गादिधारणे, प्रहारे, भोजने, पाने च विनियुज्यते ॥ - ३४४, ३४४ ॥
इति कुञ्चितः (१२)
(सु० ) नम्रं लक्षयति — ईषदिति । ईषद्वक्रीकृतो नम्र इत्युच्यते । असौ स्तुतौ, माल्यस्य धारणे च प्रयुज्यते ॥ - ३४५ ॥
इति नत्र: (१३)
(क०) सरलबाहुलक्षणे – सरलः पार्श्वयोरूर्ध्वमधस्ताच्च प्रसारित
Scanned by Gitarth Ganga Research Institute