________________
९८
संगीतरत्नाकरः
आकुञ्चिता कुञ्चिता स्यान्मूर्धभारे स्वगोपने ।
इति कुञ्चिता (५)
अचिता प्रसृता लोला केशाकर्षेऽर्धवीक्षणे ॥ ३३३ ॥ इत्यविता (६)
या पार्श्वगता खेदे पार्श्वेक्षास्कन्धभारयोः । इति ध्यश्रा (७)
Paratम्रालंकारबन्धे कण्ठावलम्बने ।। ३३४ ॥ इति नता (८)
(सु० ) कुञ्चितां लक्षयति-आकुञ्चितेति । आकुञ्चिता ग्रीवा कुचिता । सा च मूर्धभारे, स्वगोपने च प्रयोज्या ॥ ३३२ ॥
इति कुचिता (५)
(सु० ) अञ्चितां लक्षयति - अश्वितेति । लोला चञ्चलाभूत्वा प्रसृता विस्तृता ग्रीवा अविता । सा च केशाकर्षणे, अर्धवीक्षणे च प्रयोज्या ॥ ३३३ ॥ इयश्चिता (६)
(सु०) त्र्यश्रां लक्षयति - त्र्यश्रेति । पार्श्वगा ग्रीवा त्र्यश्रा । सा च खेदे; पार्श्वक्षणे ; स्कन्धभारे च प्रयोज्या ॥ ३३३ ॥
इति व्यश्रा (७)
(सु० ) नतां लक्षयति---नतेति । अवनम्रा ग्रीवा नता । सा च अलंकारबन्धे, कण्ठावलम्बने च प्रयोज्या ॥ - ३३४ ॥
इति नता ( ८ )
Scanned by Gitarth Ganga Research Institute