SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ९८ संगीतरत्नाकरः आकुञ्चिता कुञ्चिता स्यान्मूर्धभारे स्वगोपने । इति कुञ्चिता (५) अचिता प्रसृता लोला केशाकर्षेऽर्धवीक्षणे ॥ ३३३ ॥ इत्यविता (६) या पार्श्वगता खेदे पार्श्वेक्षास्कन्धभारयोः । इति ध्यश्रा (७) Paratम्रालंकारबन्धे कण्ठावलम्बने ।। ३३४ ॥ इति नता (८) (सु० ) कुञ्चितां लक्षयति-आकुञ्चितेति । आकुञ्चिता ग्रीवा कुचिता । सा च मूर्धभारे, स्वगोपने च प्रयोज्या ॥ ३३२ ॥ इति कुचिता (५) (सु० ) अञ्चितां लक्षयति - अश्वितेति । लोला चञ्चलाभूत्वा प्रसृता विस्तृता ग्रीवा अविता । सा च केशाकर्षणे, अर्धवीक्षणे च प्रयोज्या ॥ ३३३ ॥ इयश्चिता (६) (सु०) त्र्यश्रां लक्षयति - त्र्यश्रेति । पार्श्वगा ग्रीवा त्र्यश्रा । सा च खेदे; पार्श्वक्षणे ; स्कन्धभारे च प्रयोज्या ॥ ३३३ ॥ इति व्यश्रा (७) (सु० ) नतां लक्षयति---नतेति । अवनम्रा ग्रीवा नता । सा च अलंकारबन्धे, कण्ठावलम्बने च प्रयोज्या ॥ - ३३४ ॥ इति नता ( ८ ) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy