________________
इति
सप्तमो नर्तनाध्याय: अग्रगोऽये द्रुतं सर्पन् प्रयोज्यः पङ्किलक्षितौ ।। ३२४ ।।
इत्यागः (११) पृष्ठतोऽपसरन्पार्ष्या पाणिगः पाद उच्यते ।
इति पाणिगः (१२) स्थितः पार्थेऽथवा पार्श्व व्रजन्पार्श्वग इष्यते ॥ ३२५ ॥
इति पार्श्वगः (१३)
इति त्रयोदश चरणभेदाः । अथ स्कन्धभेदाः
एकोचौ कर्णलग्नौ चोच्छ्रितौ स्रस्तौ च लोलितौ । इत्युक्तौ पञ्चधा स्कन्धौ नाम्नाभिव्यक्तलक्षणौ ॥ ३२६ ॥ एकोच्चौ कथितौ स्कन्धौ मुष्टिकुन्तपहारयोः । आश्लेषे शिशिरे चांसौ कर्णलग्नौ मतौ सताम् ।। ३२७ ।। उच्छ्तिौ हर्षगर्वादौ स्रस्तौ दुःखे श्रमे मदे ।
(क०) स्कन्धभेदानां विनियोगं दर्शयति–एकोच्चावित्यादि ।। ॥ ३२६-३२८- ॥
इति पञ्चधा स्कन्धौ। इति सप्ताङ्गानि ।
घ्नन्मुहुरिति । यत्र अग्रपाणिभ्यां भूमि: क्रमात् हन्यते, स घटितोत्सेधः । इति घटितोत्सेधः (८) घट्टितं लक्षयति-घट्टित इति । पार्य ः प्रेरणेन क्षितिं घातयन् घट्टितः । इति घट्टितः (९) मर्दितं लक्षयति–य इति । यः पादः तिर्यक् तलेन उर्वी प्रमृगाति, स मर्दित: । इति मर्दित: (१०) अग्रगं लक्षयति- अग्रग इति । अग्रे द्रुतं शीघ्रं सर्पन् गच्छन् अग्रगः । स च पङ्कि
Scanned by Gitarth Ganga Research Institute