SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः लोकवृत्तानुसारात्तेऽप्यूह्यन्तामनया दिशा ॥ २८७ ॥ नेत्रभूमुखरागाद्यैरुपाङ्गैरुपबृंहिताः । प्रत्यङ्गैश्च कराः कार्या रसभावप्रदर्शकाः ॥ २८८ ॥ (क०) एवं हस्तानामानन्त्ये सिद्धे तत्राप्रसिद्धहस्तपरिज्ञाने लोकं प्रमाणयन्नाह-लोकवृत्तानुसारात्तेऽप्यूह्यन्तामनया दिशेति । तथा चाह मुनिः " नोक्ता ये च मया ह्यत्र लोकाग्राह्यास्तु ते बुधैः । लोको वेदास्तथाध्यात्म प्रमाणं त्रिविधं स्मृतम् । तस्मान्नाट्यप्रयोगे तु प्रमाणं लोक इष्यते ।" इति । अत्रेदमुपहरम्-अभिनयानन्त्याद्धस्तानन्त्येऽपि स्वबुद्धया लोकतो वानुक्तहस्तकल्पनायां करणप्रचारादिभिः संयुतत्वेनासंयुतत्वेन वा संनिवेशविशेष एव कल्पनीयः, न तूक्तपताकादिव्यतिरिक्तो हस्तः । उक्तरीत्या कल्पितस्य तावत्येव हस्तान्तरसिद्धः कंचिदप्यर्थ यथा तथा वा धर्मिद्वयाश्रयणेन यथाशोभमभिनीय पताकादिष्वन्यतमे पर्यवस्येदिति । ननु कचिदेकस्याप्यर्थस्य बहवो हस्ताः संभवन्ति, तत्र केनाभिनयः कर्तव्य इति चेदुच्यते । प्रयोगे पूर्वापरसंगतत्वेन यः शोभाकारी करस्तेनाभिनयः कर्तव्य इति मन्तव्यम् । यथाह भरत: "अर्थस्यैकस्य भूयांसः संभवन्ति यदा कराः । शोभाकारी तदा तत्र करः कार्यः प्रयोक्तृभिः" ।। इति ॥ -२८७ ॥ (क०) अभिनये त्वङ्गान्तरापेक्षया हस्तानामेव प्राधान्यं दर्शयितुमाह-नेत्रभ्रूमुखरागाद्यैरिति । अत्राद्यशब्देन तारापुटादीन्युपाङ्गान्त Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy