________________
७८
संगीतरत्नाकरः विवर्तितौ पदकोशौ तल्लक्ष्मेत्यवदन् परे।
___इति नलिनीपयकोशौ (२६) उद्वेष्टितक्रियौ वक्षःक्षेत्रस्थावलपल्लवौ ॥ २७६ ।। स्कन्धान्तिकमथोपेत्य प्रस्तावलपद्मको ।
इत्यलपल्लवौ (२७) प्राप्ताविति । अन्योन्यसंमुखयोः संश्लिष्टमणिबन्धयोः पद्मकोशयोरेको व्यावृत्तिमन्यः परिवर्तनं च युगपदेव पृथक्कुरुत इत्यर्थः ॥ २७२-२७५. ॥
इति नलिनीपद्मकोशौ (२६) (सु०) नलिनीपद्मकोशयोर्लक्षणमाह-अश्लिष्टेति । अश्लिष्टस्वस्तिको : असंयुक्तस्वस्तिको सन्तौ करौ व्यावृत्तक्रियया मिथ: परस्परं पराङ्मुखौ कृत्वा, यावलपल्लवौ क्रियेते, तौ नलिनीपद्मकोशौ भवेताम् । मतान्तरमह-अपरे त्विति । अपरे; आचार्यास्तु अन्योन्यसंमुखौ सन्तौ व्यावृत्तिपरिवृत्तिभ्यां पृथक् गतौ पनकोशावेव नलिनीपाकोशौ स्त इत्याहुः । अन्यन्मतमाहकेऽपीति । केऽपि ; आचार्याः, व्यावृत्तिपरिवृत्तिभ्यां जानुसमीपगमनात् नलिनीपद्मकोशावित्यूचिरे। मतान्तरमाह-पर इति । परे; स्कन्धयोः, यद्वा जानुनोश्च निकटं गतौ प्राप्तौ विवर्तितौ पद्मकोशौ नलिनीपनकोशयोर्लक्षणं प्राहुः ॥ २७२-२७५-॥
इति नलिनीपनकोशौ (२६) (सु०) अलपल्लवयोर्लक्षणमाह--उद्वेष्टितेति | उद्वेष्टनं व्यावर्तनं सद्यो भ्रमणमिति यावत् । तेन उपलक्षितौ वक्ष:क्षेत्रस्थौ अलपल्लवौ करौ यस्यास्ताम् । ततः स्कन्धसमीपमागत्य यदा प्रसरणं प्राप्तं, तदा अलपल्लवी भवेताम् ॥ -२७६, २७६-॥
इत्यलपल्लवौ (२७)
Scanned by Gitarth Ganga Research Institute