________________
४४
संगीतरत्नाकरः
चतुष्कलाभ्यां वा
S SSSS SSSS S S S S S S S आनि विप्र आता विश आनि विता आनि विश
S SSSS S S S
आता विप्र आनि विसं ॥
S SSSS SSS S SSSS SSS
आनिवि आता विश आ निविता आनि विश
S S SSSS S S
आनिवि
आनि वि सं ॥
इति शीर्षकम्
इति चतुष्कलमद्रकम्
उत्तरोत्तरसहिताभिः प्रयुज्य पञ्चमादिषु चतुर्षु पादभागेष्वप्येवमेव प्रयुज्य नवमादिष्वपि चतुर्षु पादभागेषु पुनरपि तथा प्रयुञ्जीतेति । अस्य प्रस्तारो यथा - गुरुचतुष्टयात्मकान् द्वादश पादभागान् सविच्छेदं समात्राविभागं च लिखित्वा तदधस्तात् प्रथममात्रायाम् – आनिविप्र ; आनिविप्र ; आनिविप्र ; आनिविशान् ; द्वितीयमात्रायाम् – आनिविश; आनिवित ; आनिवित; आनिविशान् ; तृतीयमात्रायाम् – आशवित ; आताविश; आताविश; तानिविस मित्येतान् लिखेत् । इत्येकं वस्तु । एवंविधवस्तुत्रयानन्तरं शीर्षकं चतुष्कलेन पञ्चपाणिना यथा - गुरुचतुष्टयात्मकान् पादभागान् सविच्छेदं लिखित्वा तदधस्तात् आनिविप्र ; आताविश; आनिविता; आनिविश; आताविप्र ; आनिविस मित्येतान् क्रमेण लिखेत् । अथैककलचतुष्कलाभ्यां वा यथा – पलगगलपान् लिखित्वा तदधस्तात् संताशताशतान् लिखेत् । तथा चतुष्कलमपि लिखेत् । अथ द्विकलचतुष्कलाभ्यां वा यथा - गुरुद्वयात्मकान् षट्पादभागान् लिखित्वा ; तदधस्तात् निप्र ताश निता निश ताप निस
Scanned by Gitarth Ganga Research Institute