________________
पमस्तालाध्यायः
चच्चत्पुटवदङ्गुल्यः कर्तव्या मद्रके बुधैः ॥ ८७ ॥
अस्य प्रस्तारः
S SS S S S SS SSSS S SS S
आनिवि आनिविप्र आनिविम आनिविश ॥ मात्रा १ ॥
SSSS SSSS SSSS SSSS
आनिविश आनिविता आनिविता आनिविश ।।
"9
SSSS S S SS SSSS SS SS
आशविता आसाविश आताविश तानिविसं ॥
इत्येकं वस्तु
एवं पूर्ववत् वस्तुत्रयानन्तरं शीर्षकं चतुष्कलेन पञ्चपाणिना
यथा
SSSS SSSS
आताविम आनिविसं ॥
२ ॥
"
द्विकलचतुष्कलाभ्यां वा --
SSSS SS SS S SS S SS SS SS SS SS SS
आनिवि आताविश आनिविता आनिविश आताविम आनिविसं ।।
SS SS SS SS SS SS
निप्र ताश निता निश ताप निसं ।
३ ॥
एककलचतुष्कलाभ्यां वा
S ISSI S SSSS SS SS SSSS SS SS
संता शताशता ॥ आनिविम आताविश आनिविता आनिविश
४३
S S SS SS SS S SS S SS SS SS SS SS SS
आनिवि आताविश आनिविता आनिविश आताविम आनिविसं ॥
(क०) चच्चत्पुटवदित्यादि । मद्रके अगुल्यः चच्चत्पुटवत्कर्तव्या इति । अस्यायमर्थः – प्रथमादिषु चतुर्षु पादभागेषु कनिष्ठादिभिरङ्गुलीभिः
Scanned by Gitarth Ganga Research Institute