________________
अस्य प्रस्तारः
पश्यमस्तालाध्यायः
SSS SSSS S
नि पनि पनि प्रनिश ॥ मात्रा १ ॥
SSSSSSSS
निशनि तानि तानिश ॥
SSSSSSSS शता ताश ताश तासं ॥
"
SISS IS संता शता शता ॥
97
२॥
३ ॥
इत्येकं वस्तु
स्तुत्रान्ते शीर्षकं यथाक्षरेण द्विकलेनोत्तरेण वा ।
SSSSSSSSSSSS
निप्रता शनि तानि शतानि सं
इति शीर्षकम् इति द्विकलमद्रकम्
३९
पादभागा द्वितीया मात्रा । अन्ते चत्वारः पादभागास्तृतीया मात्रा भवति । ' पादभागैश्चतुर्भिस्तैर्मात्रा स्यान्मद्रकादिषु' इति पूर्वोक्तमनुसंधेयम् । एतन्मात्रात्रयमेकं वस्तु । एवंविधवस्तुत्रयात्परं द्विकलेनोत्तरेण द्विकलषटूपितापुत्रकेण शीर्षकं नामाङ्गं गातव्यम् । तत्र स्यादुपोहनमिति । तत्र द्विकलमद्रके त्रिकलं तिस्रः कला यस्येति तथोक्तम् । कलिकं द्विकलं न वेति । अत्र त्रयः पक्षाः ; प्रत्युपोहनं कलिकं वा द्विकलं वा न वा स्यादिति । कल्किं कलया निर्वृत्तम् । अन्यत्पूर्वमद्रकवद्भवेदिति । अत्रोपयुक्ताभ्योऽवशिष्टासु त्रयोदशसु कलासु ; 'शद्वयं ताद्वयं शम्यं तालौ च द्विः शतौ च सम्' इत्युक्तप्रकारेण पाता योजनीया इत्यर्थः । प्रस्तारस्तु
Scanned by Gitarth Ganga Research Institute