________________
पश्चमस्तालाध्यायः
30
अस्य प्रस्तारः
SSSSSSSS।।।।।।।। उ उ उ श श ताश श श ता ताश ताश तासं ॥ एवं वस्तुत्रयं वस्तुचतुष्टयं वा गीत्वा वस्तुत्रयान्ते शीर्षकं
चतुष्कलेन पञ्चपाणिना यथाक्षरेण वा गायेत् ॥ अथैककला
SISSIS सं ताश ता श ता । इत्येककला ॥
इति शीर्षकम्
इत्येककलमद्रकम
द्विपदमेवं लक्षयित्वैककं लक्षयति-न्यासान्तमिति । एका विदारी एककमित्युच्यते । आद्यमिति । मद्रके प्रथमत: वस्तुद्वये मन्द्रस्वर एवांशो ग्रहश्च कर्तव्यः ॥ -७३-७७ ॥
(क०) अस्य प्रस्तार इति । अस्य ; एककलमद्रकस्य ; उक्तलक्षणानुसारेण प्रस्तारो लिख्यत इत्यर्थः । यथा प्रथमवस्तुनि अष्टानां गुरूणां अष्टौ वक्ररेखा, अष्टानां लघूनामष्टावृजुरेखाश्च तिर्यक्पङ्क्तितया लिखित्वा, तत्राद्यस्य गुरुत्रयस्याधस्तादुपोहनप्रतीत्यर्थमुपोहनाद्यक्षरमुकारं प्रतिगुरु लिखेत् । चतुर्थादीनां पञ्चानां गुरूणामधस्ताक्रमेण शशताशशान् लिखेत् । एवं वस्तुत्रयं वस्तुचतुष्टयं वा लघूनामधस्तात् शताताशताशतासमित्यष्टाक्षराणि
Scanned by Gitarth Ganga Research Institute