SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५५२ संपिष्टककलास्त्वत्र संपिष्टके कलाः प्रोक्ता: संपिष्टके निशम्यास्त्रि: संपीडनं वादयेत् संभवः स्थायिना येन संयोगमेरावूर्ध्वाः स्युः संयोगविप्रयोगाम्यां संवेष्टय कीलकेऽन्तःस्थे संवेष्टय नागपाशेऽस्मित् संस्थाप्य मार्गपटह: संहताभित्र याकार स एव तालो द्विकल: स एव मालवीत्युक्तः सकलं निष्कलं चेति सकृत्तच्च प्रयोक्तव्यं सकृत्तारोऽथ मन्द्रो द्विः सगणद्वितयं यत्र स च स्यात्कर्तरीयुक्तः सजातीयविजातीय सञ्चाभ्यां मणिबन्धोत्थ सत्वङ्गुल्तृतीयांश: स तृतीयांश कुलं स्यात् सत्यन्तेऽस्त्येव स द्वेधा सदसत्त्वे प्रतिनिधेः सद्योजातान्नागबन्धः सद्वात्रिंशांशपादोन सद्वितीयं कम्पयित्वा सन्ति द्वाविंशतिर्वंश सन्त्यन्यान्यपि वाद्यानि संगीतरत्नाकर: पुटसंख्या २७७ सपाटैर्बद्धखण्डा या पार्वति यत्र " ९३ सपादं षोडशांशेन ४११ सपादत्रितयं मानं ३८६ सापादद्वियवी मानं १९१ सपादमङ्गुलं जाति ३९५ सपादमसुलं मानं २३६ सपादमकुलं शेषं पादमस " ३९५ सपादयवपादोन ४७५ सपादयवसंयुक्त ११८ सपादषोडशांशोन ३१२ २४६ सपादाङ्गुलकं जाति सपादाङ्गुलक स्थौल्ये ४३१ सपादाङ्गुलमात्रा तु २५५ सपादानि चतुस्त्रिंशत् १४८ सपादानि त्रयस्त्रिंशत् २९० सपादावन्तरालेषु २५६ सपादेन तु पादेन ४१७ सपादैः सप्तदशभि: ३५५ सपादैरष्टमांशेन २९१ सप्तद्वयमेवं स्यात् सप्तकस्य द्वितीयस्य ९१ १८५ सप्तत्रिंशद्यवार्धेन ३९७ सप्तमं तु यवोनेन ३४६ सप्तमांशविहीनं स्यात् ३६८ सप्तमान्ततृतीये स्यात् ३४५ ४९६ सप्तमान्ताः प्रजायन्ते सप्तरन्ध्रान्वितं कृत्वा पुटसंख्या ४५१ ४५० ३५० ३३१ ३५३ ३४५ ३३३ ३४७ ३५४ ३५३ ३५४ ३५० ३३३ ४६९ ३१५ ३३४ ३४३ ३४७ "" ३५३ ३४८ २९२ २८५ ३३४ २९५ ३४३ ३६८ ३२४ ३९२ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy