SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ षट्स्वरान् ग्रहमुच्चार्य षट्स्वेवमन्य वंशेषु षडङ्गुलं शिरस्त्वस्य षडङ्गुलः षण्मुखः स्यात् षडङ्गुलायतं साध षडङ्गुलोऽत्र परिधिः षड्जं तु स्थायिनं कृत्वा षड्जग्रामस्थजात्यंशे षड्जतः स्थायिपर्यन्तात् षड्जाद्युक्ति: प्रसज्येत षड्जे हे द्वितीयं च षड्जे हे ममाहत्य षड्जे चेन्न्यस्य गौड षड्जोऽन्यो वा स्वरो वंशे षड्लोऽन्तगुर्नीरटितः षड्विंशत्यङ्गुला दे मुख यवपादाभ्यां षष्टङ्गुलपणाहं षटलो मध्यदेशः षष्ठं कृत्वावरु मौ षष्ठं च पञ्चमं कृत्वा षष्ठं यवद्वयन्यून भागविहीनं स्यात् षष्ठांशोनं मध्यपर्व षष्ठान्तः सप्तमान्तो वा षष्ठी वा सप्तमी मात्रा षाण्मासिकस्य वत्सस्य बाण्मासिको मृतो वत्स: षोडशालको मध्य श्लोकार्थानामनुक्रमणिका पुटसंख्या ३१० षोडशांशाधिकं तस्य ३२३ षोडशांशाधिकं माने २८८ षोडशांशाधिका मान ३२१ षोडशांशोन पादेन ४९२ षोडशांशोनितैः साधैः २८८ ३०८ २७९ संकरात्करपाटानां संख्यानियममेतासां २९६ ३०० ३७१ ३६५ ३१२ ३६६ २५७ ३३३ ३४८ ३६९ ८५ ४८७ ३९२ ४७९ संख्यायन्त इति प्रोकाः संख्यैषा मेरुकोष्ठाङ्क संखोदना चतुर्थी च संगता षट्कलमुखी संघातजे ये चत्वारः संचारविखली खण्ड ४८१ संदिग्धपत्रिका तन्त्री ३३२ संधिश्च चतुरश्रं स्यात् २३५ संनिपातचेति कला: ३९२ संनिपातस्तु नास्त्यत्र ३११ ३६३ २९.३ स संनिपातसमाप्तीनि संनिपातस्त्वर्धगण: संन्यासेंशेऽथवा न्यासः संपक्केष्टाकतालं च संपक्केशकवद्यद्वा संपक्केष्टाकस्य कला: संपष्टेष्टाकोऽपि भेद: संपन्नत्वात्तदन्यास्तु संपिष्टकं ततः कार्य संपिष्टकं तथा वेणीं ५५१ पुटसंख्या ३४१ ३४४ ३५३ ३३५ ૪૪ ४१६ ३५ १६६ २०८ २६५ १२१ २५४ ३९७ २३६ ८८ ७५ २० ११० ११२ ३२ २७७ २७७ २० १२ २४८ ८९ ८५ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy