________________
सप्तसप्तच्छिद्रयु सप्ताङ्गद्वादशाङ्गत्वे
सप्ताङ्गमवरं ज्ञेयं
सप्ताङ्गुलं दक्षिणास्यं
सप्ताकुलमुखद्वन्द्वात्
सप्ताङ्गुलादिवंशेषु
सप्तानामन्तरालानां
सप्तान्तराण्यधस्तारात्
सप्ता देवमुनयः
सप्तेत्यथ स्वस्तिकजा:
समं करतलाभ्यां तु
समं च करटाटीपि
समं पादपा
समकाया सेल्लुका स्यात्
समत्वं पाटवर्णानां
समन्तात्सर्वरन्ध्राणि
समपाणिरविश्रान्त
समपाणिश्च विषम
समपाणेस्तु विरल
समप्रहारः कुडुव
समप्रहारो युगपत्
समवष्टभ्य वामेन
समस्खलितकस्याद्यः
समस्तनष्टवच्चात्र
समस्तनष्टवनष्टं
समस्तलघत्रः सर्व
समस्तहस्तवाद्यं तु समस्तोद्दिष्टवत्प्रोक समाप्ता पदवर्णान्ते
70
श्लोकार्थानामनुक्रमणिका
पुटसंख्या
४७५ समाप्तार्थन्यासयुक्तं
९०
समश्च विषमानादं
समाश्लिष्टधनश्लक्ष्ण
समा सर्वत्र खानिः स्यात्
४८२
समा स्रोतोगता चान्या
३३७ समां छोतोगतां तद्वत् ३४२
९६
३९४
समुश्चार्य स्वरं तुर्य
समुत्थिते वानुलोम्यात्
33
४९६ समुदायो निजैः पाटैः
३९७ समे त्वन्त्यं विनैतेषां
*•૮
समोऽतीतोऽनागतश्च समो गुरु
૪૪૬
द्वौ लघ्वन्ते
८८
समो लौ द्वौ विरामान्तौ सम्यक्स्वरोपयोगीनि
४८१
४१० सयवार्धालद्वन्द्वं
३२९ सरन्ध्रषट्कं रन्ध्रस्थ
४१२
सरन्ध्रे कवले रन्ध्र
३९९
सर्पाकृतिरथो निम्ना
४०८
४१८
४२१
४११
३९८
२१८
२१२, २२१
सर्वत्र परिहारोऽयं
सर्वमन्यत्तु वंशानां
सर्वदेवमयी तस्मात्
सर्वद्रुतावधिः कार्यः
२१३
३४
सर्वद्वतान्ता ज्ञायन्ते
सर्वद्रुतान्ता मीयन्ते
सर्व प्रस्ताव तेषां
१९३
सर्वमासारितं तत्र
२४६ सर्वलान्ताः क्रमाज्ज्ञेयाः
सर्ववंशेषु तारस्य
सर्ववाद्यानि वाद्यन्ते
५५३
पुटसंख्या
५४
४६७
४५०
३४०
२६
२६२
३६३
४६७
४५३
१८०
२७
१५१
१४९
३१७
२९३
४८१
४७५
४९५
३०१
३५५
२३७
१६१
१८२
"
२०६
११३
१८६
३५२
४२३
Scanned by Gitarth Ganga Research Institute