SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ४९५ षष्ठो वाद्याध्यायः सर्पाकृतिरथो निम्ना कांस्यजा लोहजाथवा । शुक्तिस्यङ्गुलविस्तारा सार्धहस्तद्वया मता ॥ ११९८ ॥ तिर्यग्रेखाराजिता च मृगशृङ्गोपमेन सा । ऋजुना लोहकोणेन सरेखेन विघर्षणात् ॥ ११९९॥ वाद्यते किरिकिट्टेति पाटा यक्षास्तु देवताः । यतिमात्रावबोधेऽत्रेत्युक्तं निःशङ्करिणा ॥ १२०० ।। किरिकिट्टकमित्युक्तं तल्लोके रुद्रवल्लभम् । इति शुक्तिवाद्यम् श्रीपर्णीदारुजः पट्टश्चतुरश्रायतो भवेत् ।। १२०१ ॥ द्वात्रिंशदगुलो दैर्येऽन्यैरुक्तस्त्रिंशदगुलः । विस्तारो हस्तमात्रः स्यादृर्वाधःस्थितयोर्द्वयोः ।। १२०२ ॥ लोहमय्योः सरिकयोस्त्रिद्रज्जूपमायुजोः । (सु०) शुक्तिवाद्यं लक्षयति-सपैति । सर्पवत् आकृतिं दधती निम्ना नीचा कांस्येन लोहेन वा कृता व्यङ्गुलायामा सार्धहस्तद्वयदीर्घा तिर्यक्रेखया विराजिता शुक्तिः स्यात् । सा च ; शुक्तिरपि, मृगशृङ्गचत् उपमा आकारो यस्य, तथाविधेन ऋजुना सरलेन लोहकोणेन रेखासंयुक्तेन घर्षणेन वादनीया । किरिकिट्टेत्यादयः पाटाः । देवतास्तु यक्षा । अत्र ; एतस्मिन् वाद्ये केवलं यतिज्ञानमेव प्रयोजनम् । इदमेव वाद्यं लोके किरिकिट्टकमित्युच्यते ॥ ११९८-१२००- ॥ इति शुक्तिवाद्यम् (सु०) पट्टवाद्यं लक्षयति-श्रीपर्णीति । श्रीपर्णीवृक्षात् जातः, आयत:, चतुरश्रः, द्वात्रिंशददगुलो दीर्घः । मतान्तरेण त्रिंशदङ्गुलदीर्घः । विस्तार: Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy