SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ४७६ संगीतरनाकरः अष्टादशाङ्गुला दैध्ये दृढा रुझा समाकृतिः ॥ ११०२ ॥ एकादशाङ्गुले तस्या वदने कुण्डलीयुते । नद्रव्ये चर्मणा वामवक्त्रान्तःकुण्डलीद्वयम् ॥ ११०३ ॥ तत्रैका वक्त्रमात्रा स्यादपरा चतुरगुला। कुण्डल्योरन्तराले स्यान्नलिका स्नायुनिर्मिता ॥ ११०४ ॥ सैकच्छिद्रं वामवक्त्रं सूत्रतन्त्वञ्चनीयुतम् । पूर्ववद्विग्निकाः कार्या वक्त्रयोः सप्त सप्त च ॥ ११०५ ।। पादोनहस्तमात्रां च नागपाशवतीं दृढाम् । कच्छां स्कन्धे निवेश्यास्या वादनं वेदितं बुधैः ॥ ११०६ ।। रुंकारजननादुञ्जा सा भवेद्भुङ्गिदैवता ।। मतगोक्तास्त्विमे वर्णाः कतदा वनमा रवौ ।। ११०७ ।। उक्तास्त्वन्यैरिमे वर्णाः करगा घटनाः खहौ । विमिका वाद्यशास्त्रेऽस्मिन्कर्पराः परिकीर्तिताः ॥ ११०८ ॥ इति रखालक्षणम् द्वे कवले यस्यां सा कुडुवा ; हुडुक्कोक्त एव वर्णो यस्यां, मधूच्छिष्टकोणद्वयेन वाद्यते । झेंकारो नास्ति ॥ १०९८-११०१- ॥ इति कुडुवालक्षणम् (सु०) रुजां लक्षयति-अष्टादशेति । अष्टादशाङ्गुलदीर्घा रुजा, सा समानाकृतिः, तस्या कुण्डलीयुते द्वे वदने एकादशाङ्गुला च चर्मणा नद्धव्ये बन्धयितव्ये । वाममुखस्य आस्यमध्ये कुण्डलीद्वयं कर्तव्यम् । तत्र कुण्डल्योर्मध्ये एका वक्त्रप्रमाणा, अपरा तु चतुरगुलप्रमाणा च, स्नायुनिर्मिता नलिका स्थाप्या। वाममुखमेकच्छिद्रसंयुतं सूत्रतन्तुनाचनवत्या वाद्यं बध्वा, प्रान्ते Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy