________________
संगीतरत्नाकरः पाटैर्वा रचिता किंचिद्विलम्बितलयाश्रया ॥ १०१४ ॥ देंकारालंकृताद्यन्ता वदन्त्युट्टवणीममूम् ।
इत्युट्टवणी वायैकदेशं वर्गान्तमयं वाद्यादिमध्ययोः ॥ १०१५ ॥ वादयेल्लघुइस्तत्वाद्यं तमाख्याति तुण्डकम् ।
इति तुण्डकः पाटैरेव यतिः सान्द्रः प्राञ्जलैरङ्गपाटकः ॥ १०१६ ।।
इत्यङ्गपाटक: खण्डः स्यात्पृथगातोद्यवाद्यैः पैसारसंज्ञकः ।
इति पैसारः
इति त्रिचत्वारिंशद्वाद्यप्रबन्धाः । प्रदर्शनार्थमित्युक्ताः प्रबन्धाः कतिचिन्मया ॥ १०१७ ॥ निजैरिति । स्वोत्पत्नैः तद्धिर्थोदेमित्यादिभिर्वणे: व्यापकाक्षरैः पाटैर्वा रचिता विलम्बितलययुक्ता आदावन्ते च देंकारेणालंकृता उट्टवणी, इत्युट्टवणी (२२); वाद्येति । वाद्यस्य आदौ मध्ये च वादकः वर्गान्तमयं लयवाद्यैकदेशे वादकं हस्तलाघवेन यं वादयेत् , तं तुण्डकमिति शार्ङ्गदेव आख्याति, इति तुण्डकः (२३); पाटैरिति । अङ्गसहितैः निबिडैः पाटैरुपनिबद्धा पूर्वोक्तयतिरेव अङ्गपाटकः, इत्यङ्गपाटक: (२४); आतोद्यवादितैः खण्डः पाटैः पैसारः, इति पैसार: (२५) एवं त्रिचत्वारिंशद्वाद्यप्रबन्धाः ॥ -९९८-१०१६- ॥
___ इति पैसार:
इति त्रिचत्वारिंशद्वाद्यप्रबन्धाः । (क०) उक्तरीत्यान्येऽपि प्रबन्धाः कल्पयितुं शक्या इत्याहप्रदर्शनार्थमित्यादि । पटहोक्तान् हस्तपाटादीन् यथायोगं मर्दलादिष्वतिदि
Scanned by Gitarth Ganga Research Institute