________________
षष्ठो वाद्याध्यायः कूटादिबद्धः खण्डः स्याच्छण्डणो वाद्यमोक्षकः ॥ ९८८ ॥
यथा-गड्दग् टैंदवर तकथों थोहटें हतटहें धों२ तकयों तकथों धिकथों तत घिधि थों थों रघ टै टै थोः तथोटे ।।
इति च्छण्डण: द्वयमिति । उद्ग्राहं द्वितीयखण्डं च द्विः प्रयुज्य, ततोऽनन्तरं, प्राक्खण्ड. सहितं; द्वितीयखण्डसहितं, कूटमयं ; कूटाक्षरप्रचुर ताइद्वितीयखण्डसदृशं दलं तृतीयखण्डं यत्र वाद्यते, अन्ते च च्छण्डणो वाद्यते सोऽवत्सको भवेत् ॥ ९८६, ९८७- ॥
(क०) गड्दग्दंदमित्यादिः प्रस्तारः । अयं त्रिधातुकः ।
इत्यवत्सकः (११) (सु०) अवत्सकं लक्षयति- उग्राह इति । पूर्वपूर्वलक्षित उद्ग्राहः, ततः शुद्धपाटादिनिबद्धं खण्डं वर्णसरनिबद्धं वा ज्ञेयमुद्ग्राहः । खण्डं च द्विः प्रयोक्तव्यम् । ततः पूर्वं खण्डसहितं तादृशैः पाटै रचितं द्विर्वादयित्वा, अन्ते च छण्डणो गीयते यत्र सोऽवत्सकः ॥ ९८६, ९८७- ।।
इत्यवत्सकः (११) ' (क०) अथ च्छण्डणं लक्षयति-कूटादिवद्धः खण्ड इत्यादि । वाद्यमोक्षक इति । वाद्यस्य वाद्यप्रबन्धस्य मोक्षकोऽवसानकारकः । इदमन्याङ्गत्वे । पृथक्प्रबन्धत्वे तूग्राहोक्तो न्यायो द्रष्टव्यः । अत्र द्वयोरप्यन्तप्रयोक्तव्यः समानः -९८८ ॥ (क०) गड्दग्टे मित्यादिः प्रस्तारः । अयमप्येकधातुकः ॥
इति च्छण्डणः (१२)
Scanned by Gitarth Ganga Research Institute