________________
४४४
संगीतरनाकरः उद्याहः स्यात्ततः खण्डं शुद्रकूटादिनिर्मितम् । तद्वर्णसरवद्धं वा प्रयुज्य द्विरिदं द्वयम् ॥ ९८६ ॥ ततः प्राक्खण्डसहितं ताहक्कूटपयं दलम् । वाद्यते छण्डणोऽन्ते च यत्र सोऽवत्सको भवेत् ॥ ९८७॥ प्रयोज्यं नर्तने दीप्ते शाहूदेवेन कीर्तितः ।
यथा-गड्दग्ददं गड्दक्थिक्कट तकधिक्कट तक्थिक्तक् । इन्युट्टाहः । खडि खडि खखनख खिदक् झेंखखनख खिदक्तदक्क धिक्कककगिणनग थोंगदिहि किं थोगदिहिक्कितक धिकथोंगटे गडक् । तकधिक थोंगटें । इति द्वितीयं खण्डम् । एतच्च सहोराहेण पुनः पुनर्वादयेत् । झक झखिखिन्नखनखखित हैं खखनखझें खन खरिब तुडि हिदिहि । कयोंगक् । इति तृतीयखण्डं पूर्वखण्डेन सह वादयेत् । तकधिक तक्करे घटथयोंगक थोंगक्कटें, इति च्छण्डणः । इदमुदाहरणं रङ्गविद्याधरताले ॥
इत्यवत्सक: ध्रुवाद्याभोगगोचरे प्रायः प्रयोक्तव्यमिति । अयमर्थः -- ध्रुवादिभिः सभस्तावयवैः परिमितं यावन्नृत्तं तावति नृत्ते खण्डस्य मुहुरावृत्त्या प्रायेण प्रयोज्यमिति । अन्यत्रापीति । खण्डनृते चेत्यर्थः ।। -९८४-९८५ ॥ (क०) कथों गकथोमित्यादिः प्रस्तारः । इदमप्येकधातुकः ।।
इति प्रहरणम् (१०) (सु०) प्रहरणं लक्षयति-उद्धतेति । उद्धतनादात् कूटपाटेबंद्धं पुन: पुनर्गीयमानं प्रहरणमित्युच्यते ॥ ९८४, ९८५ ॥
इति प्रहरणम् (१०) (क०) अथावत्सकं लक्षयति- उदाहः स्यादित्यादि । इदं
Scanned by Gitarth Ganga Research Institute