________________
षष्ठो वाद्याध्यायः यथा-तकें धिक्के तकधिक तककि थोंकटगेन२ थोंगक्कयों३ इति प्रथमखण्डम् । टैथोटेंगें त्योंदियोंधिहटें । इत्युपशमो द्विः । तकर्ग दडरद कुथिकुर्गदडधिक्क दक्वर्ग दडग्दक्योंगत्तकधिक कधिकत धिककधि टेंगेंनथोंग२ थोंगक्कथों इति द्वितीयखण्डम् । टें यों हटगें थोंटें । इत्युपशमो द्विः। थोंगटं दरगड धिरगड धित्थाः थोंकट तकथों कटधिक्का । थोंधिक तद्धितक् । इति तृतीयखण्डम् । कत्थोंटक्क थाहकटगे धिकटै थौ हटगें थों हटें इत्युपशमो द्विः । तथों गिड्दक् दिगनदिगन दिगनक थोंगतद्धितक् । थोंहेंटें । इति च्छण्डणः । इत्येकताल्यामुदाहरणम् ॥
इति रिगोणी नातिदीर्घ द्विराचं स्यात्खण्डं शुद्धादिनिर्मितम् ॥ ९७१ ।।
(क०) तक् धिक्केमित्यादिः प्रस्तारो द्रष्टव्यः । इत्येकताल्यामुदहरणमिति । लिखिते प्रस्तार इत्यर्थः । एवं तालान्तरेऽपि द्रष्टव्यमिति भावः । खण्डत्रययुक्तत्वादयं त्रिधातुर्वेदितव्यः ॥
इति रिगोणी (४) (सु०) रिगोणी लक्षयति-प्रत्येकमिति । शुद्धादिपाटै: व्यस्तैः समस्तैर्वा वर्णसरेण वा यन्निबद्धं प्रत्येकं द्विवारप्रयुक्तेन उपशमाख्येन अन्तेन युक्तं खण्डत्रयं गीयते । वादकस्थूलेन कोलाहलेन युक्तेन व्याकुलो भवति, अन्ते च छण्डणो यस्यां सा रिगोणी । अस्याम ; उपक्रमे उट्टवणं वैकल्पिकेन क्रियेत, तदा न वेति । इयं रिगोणी दीप्तनृत्ते नयेत् । ललिते तु उपशमयुक्ता, यदि उट्टवणं ललितं स्यात् , तदा अन्त्यखण्डात् सोपशमं कार्यम् । दीप्तनर्तने च उद्धतः कार्यः ॥ ९६७-९७० ॥
इति रिगोणी (४) (क०) अथ कवितं लक्षयति--नातिदीर्घमित्यादि । यत्र कविते
Scanned by Gitarth Ganga Research Institute