________________
षष्ठो वाद्याध्यायः
द्वितीयवारे त्वधिकं कथ्यते यथा - गड्पक् देंगक् गडड्दक् देंगक्, इति । तदेंगडदक् योंकदर्थोगक् तटे कटदकट् दरे होंकथोरेहेटैतके विकयों थों हैं थों दें, इति तृतीयस्वण्डं शुद्धादिपाटरचितम् ॥
४३३
ततः पुनः प्राचीनर्देकारखण्डं सकृत् । ततः - गड्दक् दधिकाधिक तकग कथन हकदक दडक दरगड धिरिगिड धरगड्दक् । दरगरदग धिरगडदगर, तकधिगथोंगटे धिकथोंटैथिक थोडं खुं खुततक थोरगड२, तक् थोरगडतक योतक् थोतक् पोरगड थोरगड तक धिकयोंगटें, इति वर्णसरात्मकं खण्डम् ॥
ततः प्राचीनं शुद्धादिनिर्मितं स्वल्पम् । एतावत्पर्यन्तं चच्चत्पृटे । गढ़द्ग् टेंद्रग् थोहटें हेते दहं थो२, तद विधियों थरघटे हैं यों तथ तथों विकथोटें, इति निःमारुके छण्डणः । कारस्थाने देकार इत्यन्ये ॥
इत्योता
- तद्धिटे मित्यादिग्रन्थत एवावगन्तव्यः । अत्र प्रथमं द्विरावृत्तं खण्डमुद्गाहः । ततो देकार बहुलं द्वितीयबारेऽधिकं द्विरावृत्तं द्वितीयखण्डं मेलापकः । ततः शुद्धादिनिर्मितं तृतीयखण्डं ध्रुवः । ततो ध्रुवशेषत्वेन सकृद्देकार - खण्डस्यानन्तरं वर्णसरात्मकं दीर्घं चतुर्थखण्डमन्तर: । ततोऽल्पं शुद्धादि - निर्मितं पञ्चमं खण्डमाभोगः । एवमन्यत्राप्युद्गाहादयोऽवयवा यथासंभवं द्रष्टव्याः । तदेतावदोतास्वरूपं चच्चत्पुटे प्रोक्तम् । छण्डणस्तु पृथवप्रबन्घोऽप्योताङ्गत्वेन विहितत्वादोतान्तर्भूत एव निःसारुके प्रयोक्तव्यः ॥ इत्योता (२),
55
Scanned by Gitarth Ganga Research Institute