________________
पश्चमस्तालाध्यायः
अन्य दद्वयं चाचपुटेऽप्यस्ति मुनेर्मतम् । S S SIS शता श ता; ताश ताश ।
इत्येककलचाचपुटकलाविधिः । उत्तरे सं ततस्तालः शतालौ द्विरनन्तरम् ।। २९ ॥ SISSIS स ताश ता श ता ।
इत्येककलपपितापुत्रककलाविधिः । निशौ निताशप्रविशं द्विकले युग्मके मताः । SS SS SS SS निश निता शप विशं
___ इति द्विकलचच्चत्पुटकलाविधिः । निशौ ताशौ निसमिति ज्ञेयाश्चाचपुटे क्रमात् ॥ ३० ॥
រ
इति द्विकलचाचपुटकलाविधिः । निप्रताशनितानिशतापनि तथोत्तरे ।
___इति द्विकलपपितापुत्रककलाविधिः । क्रमेण संशताशा स्युः । यथाक्रमम ; ध्रुवशम्यातालसंनिपातानामावापनिष्क्रामविक्षेपप्रवेशकानि क्रम आद्यन्तराणि विनियोजकानीति ज्ञातव्यानि । तथाच प्रथमे गुरौ संनिपातः ; द्वितीये गुगै शम्या । विकल्पेनान्यथा वा । लघुनि ताल:; प्लुते शम्या । पक्षान्तरं कथयति --यद्वेति । शताशतेति । प्रथमगुमगै शम्या ; द्वितीयगुगै ताल: ; लघुनि शम्या ; प्लुते ताल: । तालः शम्या वेति । अथवा यथाक्षरे चच्चत्पुटे प्रथमगुगै ताल: ; द्वितीयगुगै शम्या ; लघुनि ताल: ; प्लुते शम्या इत्येककलचच्चत्पुटकलाविधिः ॥ २७, २८ ॥
(क०) अन्य दद्वयमिति । शताशतेत्येको भेदः शताशे
निश ताश निस
Scanned by Gitarth Ganga Research Institute