________________
४१२
संगीतरमाकरः अङ्गुष्ठतर्जनीघाताद्वलितार्धिहस्तकः । विद्युद्विलासो भणितो विद्युद्विलसितोऽथवा ।। ८८३ ॥
तणे३ तिर झोंझों द्रि३ त्रां।
इति विद्युद्विलासः (११) तर्जनीमध्यमानामा विरलाः प्रहरन्ति चेत् । श्रीश्रीकरणनाथेन तदा प्रोक्तार्धकर्तरी ।। ८८४ ॥ दोखुंटुं३ ग्रेह घेट३ झेहें घिगिगि थोटें ।
इत्यर्धकर्तरी (१२) हस्तौ न कुण्डलीलग्नौ यत्रालग्नं तमूचिरे ।
खुंटुं२ नखें झेहेगिर थोटें।
इत्यलमः (१३) स्याद्रेफ स्कन्धसञ्चेन समस्ताङ्गुलिघाततः ।। ८८५ ।।
हनथों झेंझें द्रं२ झेंद्र झेंहेंद्र।
___ इति रेफ: (१४) समपाणिरविश्रान्तविरलागुलिघाततः ।
ननगि२ देगि यों गिनहर झें ।
इति समपाणिः (१५) नात् भ्रमरः (१०) अङ्गुष्ठतर्जनीभ्यां घातात् वलितार्धार्धहस्तकेन वादने विद्युद्विलास:, विद्युद्विलसितो वा (११) तर्जन्यादयस्तिस्रोऽङ्गुलयो विरलाः प्रहारे कुर्वन्ति चेत् , तदा अर्धकर्तरी (१२)हस्तौ कुण्डली सर्पाकारत्वेन यत्र लग्नौ सोऽवलमः (१३) स्कन्धनत्या समहस्ताङ्गुलिघातात् रेफ: (१४) अनवरतं विरलाङ्गु
Scanned by Gitarth Ganga Research Institute