SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४१२ संगीतरमाकरः अङ्गुष्ठतर्जनीघाताद्वलितार्धिहस्तकः । विद्युद्विलासो भणितो विद्युद्विलसितोऽथवा ।। ८८३ ॥ तणे३ तिर झोंझों द्रि३ त्रां। इति विद्युद्विलासः (११) तर्जनीमध्यमानामा विरलाः प्रहरन्ति चेत् । श्रीश्रीकरणनाथेन तदा प्रोक्तार्धकर्तरी ।। ८८४ ॥ दोखुंटुं३ ग्रेह घेट३ झेहें घिगिगि थोटें । इत्यर्धकर्तरी (१२) हस्तौ न कुण्डलीलग्नौ यत्रालग्नं तमूचिरे । खुंटुं२ नखें झेहेगिर थोटें। इत्यलमः (१३) स्याद्रेफ स्कन्धसञ्चेन समस्ताङ्गुलिघाततः ।। ८८५ ।। हनथों झेंझें द्रं२ झेंद्र झेंहेंद्र। ___ इति रेफ: (१४) समपाणिरविश्रान्तविरलागुलिघाततः । ननगि२ देगि यों गिनहर झें । इति समपाणिः (१५) नात् भ्रमरः (१०) अङ्गुष्ठतर्जनीभ्यां घातात् वलितार्धार्धहस्तकेन वादने विद्युद्विलास:, विद्युद्विलसितो वा (११) तर्जन्यादयस्तिस्रोऽङ्गुलयो विरलाः प्रहारे कुर्वन्ति चेत् , तदा अर्धकर्तरी (१२)हस्तौ कुण्डली सर्पाकारत्वेन यत्र लग्नौ सोऽवलमः (१३) स्कन्धनत्या समहस्ताङ्गुलिघातात् रेफ: (१४) अनवरतं विरलाङ्गु Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy