________________
षष्ठो वाद्याध्यायः दृश्यते यत्र तं प्राहुः पाटं समनखाभिधम् । रह रह तरकिट धिकिट तकिधकि टेहेटहेंत्रः ।
। इति समनख: (६) अवष्टभ्य पुटं वामपाणिना तर्जनीहते ॥ ८७९ ॥ बिन्दुरुत्पद्यते प्रोक्तमिति सोढलमूनुना।
देदिगि देदिगि गिरिगिड २ ।
इति विन्दुः (७) समवष्टभ्य वामेन पुटं दक्षिणपाणिना ॥ ८८० ॥ संपीडनं वादयेच्चेत्तदा यमलहस्तकः ।
कुंद कुंद झेंद्र झेंद्र झेहे झेंहें ।
___ इति यमलहस्त: (८) उत्तुङ्गीकरणं वाद्ये स्कन्धस्य स्फुरणं तथा ।। ८८१ ॥ अङ्गुष्ठतर्जनीघातः पाटं कुर्वन्ति रेचितम् ।
देंदें थांथों देंदें नखो३ नहनझें ।
इति रेचित: (९) भ्रमरो हस्तपाटः स्यात्समस्ताङ्गुलिताडनात् ॥ ८८२ ।। खेखेणं खुखुणं खु३ णं झेंद्र२ णह करें झें ।
इति भ्रमरः (१०) पाटवर्णानां साम्यं यत्र, स समनखः (६) वामहस्तेन पुटं धृत्वा दक्षिणतलेन घातात् बिन्दुः (७) वामेन पुटं धृत्वा दक्षिणेन संपीडनात् यमलहस्त: (८) वामस्यो करणं, स्कन्धस्य स्फूर्तिः, अङ्गुष्ठेन तर्जन्या च घात:, एतै रेचिताख्यं पाटं यत्र जनयन्ति स रेचित: (९) समस्ताङ्गुलीनां भ्रमररूपताड
Scanned by Gitarth Ganga Research Institute