________________
संगीतरत्नाकरः अन्ये पाण्यन्तरं प्राहुर्व्यङ्गुष्ठाद्युक्तलक्षणम् । हस्तान्तरं ततो भिन्नं विश्लिष्टादिकलक्षणम् ॥ ८७५ ॥ नखे नखे नखें खेखेखें नखे नखे नखे खेखेंखेंखें खं खुंद खुंद ।
इति पाण्यन्तर: (२) कोणघातेन निर्घोषं निःशङ्कः समभाषत ।
नखखि थोंथों दिगिदा।
इति निर्घोषः (३) घातादक्षिणहस्तेन विरलाङ्गुलिना ततः ॥ ८७६ ॥ अङ्गुष्ठघातैमेन पीडनात्खण्डकर्तरी । दां खुखुदां२ खुखुग थोंट दें झेंदों गिथोंटे ।
इति खण्डकर्तरी (४) अमुल्यौः पीडयित्वाङ्गुष्ठेन परिघटनात् ।। ८७७ ॥ वामेन पीडनाद्वाये दण्डहस्तोऽभिजायते ।
खुखुणं खुखुणं झेंद्रझेंद्र टिरिटिरि ।
इति दण्डहस्त: (५) समत्वं पाटवर्णानामगुलीनखराहते ॥ ८७८ ॥
लिना अर्धार्धताडनं पाण्यन्तरं जनयतीत्याहुः । अपरे तु अङ्गुष्ठाद्युक्तलक्षणहीनमन्ते हस्ते मध्ये लग्नं पूर्वोक्तलक्षणमेवमाहुः (२) कोणेन घाते कृते सति निर्घोषः (३) विरलाङ्गुलिना दक्षिणहस्तेन घातात् वामेनागुष्ठघातै: पीडनात् खण्डकर्तरी (४) दक्षिणहस्तेन अङ्गुल्यप्रैः पीडनानन्तरमङ्गुष्ठेन घट्टनं वामहस्तेन पीडनं चेत् , तदा दण्डहस्त: (१) अङ्गुलीभिर्नखैश्च संघातात्
Scanned by Gitarth Ganga Research Institute