SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ षष्ठो वायाध्यायः परिवृत्तो हस्तपाटः स्यात्पुटद्वन्द्वताडनात् ॥ ८८६ ।। झें थों४ गिणना३ । इति परिवृत्तः (१६) इति षोडश प्रायिकहौडकहस्तपाटाः । तलपहारहेतुः स्याद्वामस्कन्धपचालनम् । मध्येवामपुटं वामपाणिना च निपीडनम् ॥ ८८७ ॥ दें यों दें घिकिट किट झेंधितिरि२ त्रा। ___ इति तलप्रहारः (१) तलागुष्ठपहारेण प्रहरोऽभिहितो बुधैः । झेदां थों गिदिगिद२ किट धो धों ।। __इति प्रहरः (२) ऊर्ध्वाये पटहादौ तु तर्जन्यगुष्ठधारिते ॥ ८८८ ॥ लिघातात् समापाणिः (१५) पुटद्वयताडनात् परिवृत्त: (१६) ॥ ८७१-८८६ ॥ इति षोडश प्रायिकहौडुक्कहस्तपाटा: (क०) अथापाटाख्यानष्टौ पाटान् दर्शयति-तलपहारहेतुरित्यादि ॥ ८८७-८९२.॥ (सु०) अथाष्टौ अपाटाख्यहस्तपाटान् लक्षयति-तलेति । वामस्कन्धेन चालनं वामपुटस्य मध्ये मध्येवामपुटम् , “पारे मध्ये षष्ठया वा” (पाणिनिसूत्रम् २-१-१८) इति समासः । तत्र वामपाणिना पीडनं च तलप्रहाराख्यस्य हेतु: कारणम् , इति तलप्रहारः (१) तलेनाङ्गुष्ठेन च प्रहारेण प्रहराख्यः पाटः, इति प्रहरः (२) ऊर्ध्वाग्रे पटहादौ पटहे हुडुक्कायां वा तर्जन्यङ्गुलीभ्यां Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy