________________
षष्ठो वायाध्यायः परिवृत्तो हस्तपाटः स्यात्पुटद्वन्द्वताडनात् ॥ ८८६ ।।
झें थों४ गिणना३ ।
इति परिवृत्तः (१६)
इति षोडश प्रायिकहौडकहस्तपाटाः । तलपहारहेतुः स्याद्वामस्कन्धपचालनम् । मध्येवामपुटं वामपाणिना च निपीडनम् ॥ ८८७ ॥
दें यों दें घिकिट किट झेंधितिरि२ त्रा।
___ इति तलप्रहारः (१) तलागुष्ठपहारेण प्रहरोऽभिहितो बुधैः ।
झेदां थों गिदिगिद२ किट धो धों ।।
__इति प्रहरः (२) ऊर्ध्वाये पटहादौ तु तर्जन्यगुष्ठधारिते ॥ ८८८ ॥
लिघातात् समापाणिः (१५) पुटद्वयताडनात् परिवृत्त: (१६) ॥ ८७१-८८६ ॥
इति षोडश प्रायिकहौडुक्कहस्तपाटा: (क०) अथापाटाख्यानष्टौ पाटान् दर्शयति-तलपहारहेतुरित्यादि ॥ ८८७-८९२.॥
(सु०) अथाष्टौ अपाटाख्यहस्तपाटान् लक्षयति-तलेति । वामस्कन्धेन चालनं वामपुटस्य मध्ये मध्येवामपुटम् , “पारे मध्ये षष्ठया वा” (पाणिनिसूत्रम् २-१-१८) इति समासः । तत्र वामपाणिना पीडनं च तलप्रहाराख्यस्य हेतु: कारणम् , इति तलप्रहारः (१) तलेनाङ्गुष्ठेन च प्रहारेण प्रहराख्यः पाटः, इति प्रहरः (२) ऊर्ध्वाग्रे पटहादौ पटहे हुडुक्कायां वा तर्जन्यङ्गुलीभ्यां
Scanned by Gitarth Ganga Research Institute