________________
संगीतरत्नाकरः उत्फुल्लो नखराघातादलपद्मस्य जायते ।
कन्हें कहें।
इत्युत्फुल्लः (१) यदा प्रसारितागुष्ठः शुक्रतुण्डस्य हन्यते ।। ८५५ ।। विरलागुलिभिर्वायं क्रमेण खलकस्तदा।
दांगिड गिडदगिदा।
इति खलक: (२) यस्तु दक्षिणहस्तस्य तर्जन्यङ्गुष्ठघाततः ॥ ८५६ ॥ क्रमव्युत्क्रपघातात्तु वामहस्तेन रेफवत् । जायते शाङ्गिणोक्तोऽसौ पाण्यन्तरनिकुट्टकः ।। ८५७ ।। दगिडदां खरिक्कदा खरिक्क खरिक्कदादां स्वरिखरिदां गिडदा ।
___इति पाण्यन्तरनिकुट्टक: (३) संभ्रान्तः । मणिबन्धरूपस्य कटिपूर्वप्रदेशस्य चलनं पताकहस्तावकम्पनं च ईदृक् यश्च यस्य जनको निम्पादक: स विषमः । एतल्लक्षणविपर्ययेण अर्धसमः ॥ -८९१-८५४ ॥
इति नन्दीश्वरोक्ताश्चत्वारो हस्तपाटा: (क०) अथैकविंशतिं हस्तपाटान् दर्शयति-उत्फुल्ल इत्यादि । अलपयस्य नखराघातादिति ।
" व्यावर्तिताख्यकरणं कृत्वैव समवस्थिताः । यस्याङ्गुल्यः करतले पार्श्वगाः सोऽलपल्लवः ।। अलपद्मः स एव स्यादङ्गुलीनां तु केचन । अस्य व्यावर्तितस्थाने परिवर्तितमचिरे (७-१४६)"
Scanned by Gitarth Ganga Research Institute