SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः कनिष्ठाङ्गुष्ठसंयोगाच्छेषाङ्गुलिविवर्तनात् ।। ८५१ ।। "कोणाहतो हस्तपाटः शार्ङ्गदेवोदितो यथा । खुखुंदरि खुखुंदर करगिड करगिड | इति कोणाहत : (१) सर्वाङ्गुल्यप्रघातश्च सर्वाङ्गुलविवर्तनम् ।। ८५२ ।। यस्य निष्पादकं सोऽत्र संभ्रान्तः कथितो यथा । दरगड दरगड गिरिगिडद दाणकिट मटटकु | इति संभ्रान्तः (२) चलनं मणिबन्धस्य पताकस्याथ कम्पनम् ।। ८५३ ॥ पादकम्पोsथ जनको यस्यासौ विपमो यथा । दहें दहें खुखुंद खुखुं दहें ततकि ततकि । इति विषमः (३) पूर्वलक्ष्मविपर्यासाद्भवेदर्घसमो यथा ॥ ८५४ ॥ ददगिद गिगिरिक्टिदगियों थों गियोंगद । इत्यर्धसमः (४) इति नन्दिकेश्वरोताश्चत्वारो हस्तपाटाः । ४०३ (क) नन्दिकेश्वरोक्तानां पाटानां स्वरूपं वादनप्रकारपूर्वकं दर्शयति - कनिष्ठाङ्गुष्ठेत्यादि ॥ - ८५१-८५४ ॥ (सु० ) तत्र नन्दिकेश्वरप्रोक्तं कोणाहतादिपाटचतुष्टयं लक्षयतिकनिष्टेति । कनिष्ठाङ्गुष्ठैः संयोगात् अपरासामङ्गुलीनां विवर्तनात् कोणाहताख्यो हस्तपाटो जायते । सर्वासामङ्गुलीनामप्रैर्वातः विवर्तनं च यन्निष्पादयति स Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy