SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकर: स्वरस्फुरणः, (३) ननगिन खरिखरि, इत्युच्छल:, (४) दखें दखें दर्खे खे, इति वलितः, (५) यों गिनगि यों गिनगि, इत्यवघटः, (६) तत्ता इति तकारः, (७) विधि, इति माणिक्ययल्ली । इति तत्पुरुषोद्भवाः सप्त पाटा : ४०२ (१) तझें तझें झें, इति समस्खलितः, समस्खली वा, (२) गिरिग्ड गिरिग्ड, इति विकटः, (३) किणकिणकि, इति सदृशः, (४) विधिक्टिकि, इति खली, स्खलितो वा, (५) दिगिनगि दिगिनगि, इत्यडुखली, अडुस्खलितो वा, (६) घरकट घरकट, इत्यनुच्छलः, (७) दोनकट दोनकट, इति खुत्तः । इतीशानोद्भवाः सप्त पाटाः इति सदाशिवपञ्चवक्त्रोद्भवाः पञ्चत्रिंशद्धस्तपाटाः दगिदा इति शुद्धि: (१) ; टटकुटट इति स्वरस्फुरण: (२); ननगिन खरिखरि इत्युत्फुल्ल : (३); देखे देखे खे इति वलितः (४) यों गिनगि धों गिनगि इत्यवघटः (५) तत्ता इति तकार : ( ६ ) धिधि इति माणिक्यवल्ली (७) इति तत्पुरुषोद्भवाः सप्त हस्तपाटाः ॥ ४ ॥ (सु० ) समस्खलितादय: खुत्तान्ताः सप्त पाटभेदा यथा-तझें तझें झें इति समस्खलितः, समस्खली वा (१); गिरिग्ड गिरिग्ड इति विकट : ( २ ) ; किणकिक इति सदृश: (३); विधिकिडकि इति पाटखली, पाटस्खलितो वा ( ४ ) ; दिगिनगि दिगिनगि इत्यङ्गुखली, अस्खलितो वा ( ५ ) ; धरकट धरघट इत्यनुच्छलः (६); दोनकट दोनकट इति खुत्त: (७) इतीशानोद्भवाः सप्त हस्तपाटाः । एवं सर्वे मिलित्वा पञ्चत्रिशद्धस्तपाटा भवन्ति ॥ ५ ॥ - ८५०, ८५० - ॥ इति सदाशिवपश्ववक्त्रोद्भवाः पश्चत्रिंशद्धस्तपाटाः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy