SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः ४०१ (१) ततकिटकि, इति स्वस्तिकः, (२) यों हंता, इति बलिकोहलः, (३) योगिन थोंगिन थोगिन, इति फुल्लविक्षेपः, (४) थोंथों गोंगों, इति कुण्डलीविक्षेपः, (५) पोंगिणतत्ता, इति संचारविलिखी, (६) किटयोंथों गिनखेंखें, इति खण्डनागबन्धः, (७) टकु झंझें, इति पूरकः । इति वामदेवोद्भवाः सप्त हस्तपाटा: (१) नग गिडगिड दगिदा, इत्यलग्नः, (२) दत्थरिकि दत्थरिकि, इत्युत्सारः, (३) तकि धिकि तकि धिकि, इति विश्रामः, (४) टगुनगु टगुनगु, इति विषमखली, विषमस्खलितो वा, (५) खिरितु खिरितु, इति सरी, (६) खिरि खिरि, इति स्फुरी, (७) नरकित्थरिकि, इति स्फुरणः । इत्यघोरोद्भवाः सप्त हस्तपाटाः (१) दरिगिड गिडदगिदा, इति शुद्धिः, (२) टटकुटट, इति (सु०) स्वस्तिकादय: पूरकान्ताः सप्त पाटभेदा यथा-ततकिटकिट इति स्वस्तिकः (१); थो हंता इति बलिकोहलः (२); थोगिन थोगिन थोगिन इति फुलविक्षेपः (३); थोथों गोंगों इति कुण्डलीविक्षेपः (४); थोंगिणतत्ता इति संचारविलिखी (५) किटथोंथों गिनखेंखे इति खण्डनागबन्ध: (६); टकु झेंझें इति पूरकः (७) वामदेवोद्भवाः सप्त हस्तपाटाः ॥ २ ॥ (सु०) अलग्नादयः स्फुरणान्ताः सप्त पाटभेदा यथा-ततकिट दगिडदा इत्यलग्नः (१); दत्थरिकि दत्थरिकि इत्युत्सारः (२); तकि धिकि तकि धिकि इति विश्रामः (३); टगुनगु टगुनगु इति विषमस्खलित: (४); खिरितु खिरितु इति सरी (५); खिरि खिरि इति स्फुरी (६) नरकित्थरिकि इति स्फुरणः (७) इत्यघोरोद्भवाः सप्त हस्तपाटाः ॥ ३ ॥ (सु०) शुद्धादयो माणिक्यवल्ल्यन्ताः सप्त पाटमेदा यथा-दरिगिड गिड Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy