________________
पश्चमस्तालाध्यायः
एतौ स्वयोनिवत्स्यातां द्विकलौ च चतुष्कलौ । SS SS SS SS SS SS इति द्विकलः संपक्केष्टाकः। SSSS SSSS SSSS SSSS SSSS SSSS इति चतुष्कलः संपक्केष्टाकः। अन्यद्भेदत्रयं चाचपुटेऽप्यस्ति चतुष्कलात् ।। २५ ॥ द्विगुणद्विगुणत्वेन पण्णवत्यवधि क्रमात् । ssss ssss ssss ssss ssss ssss इत्येको भेदः । SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS ssss ssss SSSS SSSS इति द्वितीयो भेदः । SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS SSSS इति तृतीयो भेदः।
एषां पातकलायोगं श्रेयसे व्याहरामहे ।। २६ ।। पुत्रको यथाक्षरः, अक्षरगतैः गुरुभिः कार्य: । परंतु आद्यन्ताक्षग्यो: प्लुतत्वम् । तत्र प्लुत: गुरुत्रयः प्लुतश्चेति यथाक्षर: संपवष्टाकः ॥ २२-२४ ॥
(क०) एतौ स्वयोनिवदिति । एतौ; उद्घट्टसंपक्केष्टाकौ । स्वयोनिवत ; उद्धट्टस्य योनिः कारणम् चाचपुटः, संपक्केष्टाकस्य योनिः कारणम् षपितापुत्रकः, तद्वदित्यर्थः । चतुष्कलात द्विगुणद्विगुणत्वेनेति । चतुष्कलात् द्वादशकलात्मकात् चाचपुटात् द्विगुणः चतुर्विशतिकलः प्रथमो भेदः । तस्मात् द्विगुणोऽष्टाचत्वारिंशत्कलो द्वितीयो भेदः । तस्मात् द्विगुणः षण्णवतिकलस्तृतीयो भेदः । एषामित्यादि । एषां पञ्चानामपि चच्चत्पुटादीनां तालानां पातकलायोगम् ; पाताः सशब्दाः ध्रुवादयः ; कला: निःशब्दा आवापादयः ; ताभिः पातकलाभिः योगः संबन्धः ॥२५,२६॥
Scanned by Gitarth Ganga Research Institute