________________
संगीतरत्नाकरः
SISSI S इति यथाक्षरः पितापुत्रकः । द्विकले द्वादश कलाः ss ss ss SS SS SS इति विकल: पपितापुत्रकः।
द्विगुणस्तु चतुष्कले । Ssss ssss ssss ssss ssss ssss इति चतुष्कल: पपितापुत्रकः । उत्तरः पञ्चपाणिश्च तस्य संज्ञाद्वयं परम् । उद्घट्टोऽपि व्यश्रभेदः स प्रस्तारे यथाक्षरः ॥ २३ ॥ SSS इति यथाक्षरोट्टः । SS SS SS इति द्विकलोट्टः । Ssss ssss SSSS इति चतुष्कलोट्टः । संपकेष्टाकोऽपि भेदः पितापुत्रकस्य सः । तद्वद्यथाक्षरः कार्यः प्लुतमाद्यन्तयोर्भवेत् ॥ २४ ॥ 5 Ssss इति यथाक्षरः संपकेष्टाकः ।
(मु०) पपितापुत्रकं लक्षयति-पितापुत्रक इति । त्र्यश्रस्य चाचपुटस्यैव भेद: । पदपितापुत्रकमाह-सोऽपीति । सोऽपि तथा चाचपुटवत् त्रिधा ; यथाक्षर: द्विकल: चतुष्कल इति । तत्र नामगलै: गुरुभि: यथाक्षरः । परं तु आद्यन्तयोः गुर्वोः प्लुतत्वम् ; प्लुतः, लघुः, गुरुद्वयम् ; लघुप्लुतश्चेति यथाक्षरषपितापुत्रकः । तदुक्तं संगीतचूडामणौ-"पलगा गलपाश्चैव षपितापुत्रके मता:" इति । द्विकल इति । पपितापुत्रके द्वादश कलाः । प्लुतद्वयस्य चतस्रः ; लघुद्वयस्य द्वे ; एवं द्वादश कलाः । 'गुरुः कलात्र विकले' इत्युक्तेन अन्ये च न गुरवः कर्तव्याः । ततश्च द्विगुरिति पादभागैर्युक्तः । द्वादशगुरुभिः द्विकल: घपितापुत्रकः । द्विगुण इति । चतुष्कले पपितापुत्रके द्विकलो द्विगुणश्च विंशतिः कला: गुग्व: कर्तव्याः । ततश्च चतुर्भि: गुरुभि: षड्भिः पादैर्युक्ता: चतुर्विशतिगुरवः । चतुष्कल: पितापुत्रकः । उत्तर इति । तस्य घपितापुत्रकस्य उत्तर: पञ्चपाणिश्चेत्यन्यन्नामद्वयम् । उद्घट्ट लक्षयतिउद्धट्टोऽपीति । संपक्केष्टाकस्ताल: पपितापुत्रस्य त्र्यश्रभेद: सः तद्वत् षट्पिता
Scanned by Gitarth Ganga Research Institute