________________
३८९
षष्ठो वाद्याध्यायः विधाय सप्त रन्ध्राणि कुर्वीत विवरान्तरम् ॥ ७८९ ॥ तेषां च मुखरन्ध्रस्य मध्येऽधोभागसंस्थितम् ।। मधुरध्वानसिद्धथै तन्मुखरन्धे तु ताम्रजा ।। ७९० ॥ निधातव्या यवस्थूला नलिका चतुरङ्गुला । तदूर्ध्वं चक्रिका स्थाप्या दन्तजा शुक्तिनाथवा ॥ ७९१ ॥ रन्ध्रमध्ये काशमयीं यद्वा देवनलोद्भवाम् । शुक्तिकां किंचिदुन्निद्रमालतीकलिकाकृतिम् ॥ ७९२॥ मृदुलां क्षीरपाकेन क्षिप्त्वा मधुकरी ततः । वंशवद्वादयेद्रन्धं पिदधीताप्यधस्तनम् ॥ ७९३ ॥ वामागुष्ठाप्रभागेनेत्युक्तं निःशकमरिणा।
इति मधुकरीलक्षणम् ताम्रजा राजती यद्वा काश्चनी सुषिरान्तरा ॥ ७९४ ॥ धत्तूरकुसुमाकारवदनेन विराजिता। हस्तत्रयमिता दैर्ये काइला वाद्यते जनैः ॥ ७९५ ॥ हाहूवर्णवती वीरविरुदोच्चारकारिणी ।
इति काहलालक्षणम् रालानि मुखरन्ध्रस्य मध्ये अधोभागमितानि, मधुरनादसिद्धये यववत् स्थूला, ताम्रजा ताम्रमयी नलिका चतुरझुला मुखरन्ध्र स्थापयितव्या । ततोऽध मुखरन्ध्रे गजदन्तजाता शुक्तिकृता वा चक्रिका स्थाप्या । वंशाग्रे काशमयीं देवनलोद्भवां वा शुक्तिकाम् , ईषद्विकसितमालतीकोरकसंनिभा सपयः पाकात् मृदुलां निक्षिप्य मधुकरी वंशवद्वादयेदिति संबन्धः ॥ -७८७-७९३-॥
इति मधुकरीलक्षणम् (सु०) काहलां लक्षयति-ताम्रजेति । तात्रेण राजतेन सौवर्णेन वा मध्ये
Scanned by Gitarth Ganga Research Institute