SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ षष्टो वाद्याध्यायः स्यायिन्यासाद्देशवालगौडस्वस्थानमादिमम् । जायतेऽस्यापि वंशे तु द्वितीयो दृश्यते ग्रहः ॥ ७६७ ॥ निषादे स्थायिनि पोच्य पूर्व ग्रहमयोत्तरम् । तुर्य द्वितीयतस्तु त्रीनवरुह्य ग्रहे यदा ॥ ८६८ ॥ न्यासस्तुरुष्कगौडस्य तदा स्वस्थानमादिमम् । लोके मालवगौडोऽसौ तृतीयोऽस्य ग्रहो गतः ॥ ७६९ ।। स्थायीभूतः परामृश्यते । तस्य दलं पूर्वस्थायिदलमिति । द्विगुणशब्देन मध्यषड्जो गृहीतश्चेत्तदा पूर्वस्थायी मन्द्रषड्जः । तारषड्जो गृहीतश्चेत्तदा स्थायी मध्यषड्जः । तस्य दलमर्धम् । देशवालगौड एव केदारगौड इति जनैरुच्यते ॥ ७६६, ७६७ ॥ इति देशवालगौडः (सु०) अथ देशवालगौडमाह-प्रहमिति । सं षड्ज प्रहं विधाय चतुर्य तृतीयस्थायि तदर्धानि गीत्वा, स्थायिनः पूर्वार्धानन्तरं स्थायिनि समाप्तौ देशवालगौडस्य प्रथमं स्वस्थानम् || ७६६-७६७ ॥ इति देशवालगौडः (क०) मालवगौडे-निषादे स्थायिनीति । स्थायिनि सती त्यर्थः । पूर्वमादौ ग्रहं निषादं प्रोच्य । अयोत्तरमिति । द्वितीयमित्यर्थः ॥ ७६८, ७६९ ॥ इति तुष्कगौडः (मालवगौड इति लोके) (मु०) अथ तुरुष्कगौडमाह-निषाद इति । निषादे स्थायिनि सति Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy