SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३८४ संगीतरनाकरः निषादाद् ग्रहतां नीतादारोहेदाचतुर्यकम् । तं विलम्ब्य ततो गच्छेद् ग्रहे चेदवरोहिणा ॥ ७७० ।। तदा द्राविडगौडस्य स्वस्थानं प्रथमं भवेत् । लोके सालगगौडोऽयं द्वितीयोऽस्य ग्रहो मतः ।। ७७१ ।। पञ्चमं ग्रहमास्थाय तृतीयं च द्वितीयकम् । मुक्त्वा तृतीयं स्पृष्ट्वा च प्रान्तमुक्त्वा तृतीयकम् ।। ७७२ ॥ तत्पूर्वग्रहद्वितीयतुर्यान् गीत्वा, द्वितीयतस्त्रीन् स्वरानवरुह्य ग्रहे न्यासे तौरुष्कगौडस्य प्रथमं स्वस्थानम् ॥ ७६८, ७६९ ॥ इति तुरुष्कगौडः (मालवगौड इति लोके) (क०) द्राविडगौडे-लोके सालगगौड इत्युक्तम् । इदानीं तु लोके सालग इत्येतावतैव व्यवहारो दृश्यते, स कथमुपपद्यत इति चेत् ; सोऽपि भीमसेने भीम इति व्यवहारवदुपपन्न एव ॥ ७७०, ७७१ ॥ इति द्राविडगौडः (लोके सालगगौडः) इत्युपाङ्गानि (सु०) द्राविडगौडमाह-निषादादिति । ग्रहान्निषादात् स्वतुर्यस्वरपर्यन्तमारुह्य तं चतुर्थस्वरं विलम्बितं गीत्वा, अवरोहे ग्रहसमाप्तौ द्राविडगौडस्य आयं स्वस्थानम् || ७७०, ७७१ ॥ इति द्राविडगौडः (लोके सालगगोड:) इत्युपाङ्गानि (सु.) अथ कैशिकीमाह-पञ्चममिति । ग्रहपञ्चमानन्तरं द्वितीयतृतीयौ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy