________________
३५०
संगीतरत्नाकर:
द्वापञ्चाशद्भवेत्सा गुलानामन्तराणि तु ।
पादोनत्रय गुलानि स्युः प्रत्येकं पूर्ववत्परम् || ६०२ ॥ एकविंशे दण्डमानं पञ्चपञ्चाशदङ्गुलम् । सपादं षोडशांशेनाभ्यधिकं यवसंयुतम् || ६०३ ॥ अगुलान्यन्तराणि स्युः प्रत्येकं पूर्ववत्परम् । दण्डमानं श्रुतिनिधावष्टापञ्चाशदङ्गुलम् || ६०४ || सार्धं यवाधिकं तस्य त्वन्तरेष्वङ्गुलत्रयम् । सपादपोडशांशोनाधिकं मानं पृथङ्मतम् ।। ६०५ || पूर्वोक्तमपरं लक्ष्म शार्ङ्गदेवेन कीर्तितम् । सर्वेषामपि वंशानां पिण्डः सार्धयवो भवेत् ।। ६०६ ॥ रक्तिमाधुर्यविरहात्पञ्चवक्त्रादधस्तनाः । चतुर्मुखादयो वंशा नेष्टा: श्रीशार्ङ्गिसूरिणा ॥ ६०७ ॥ देशीवंशेषु सर्वेषु मुद्रितात्पूर्ववंशतः ।
उत्तरो मुद्रितो वंशः स्वरार्धेनाधिको भवेत् ।। ६०८ ॥ वंशानामल्पमानानां सर्वत्रोत्तरता मता । स्वराधेस्यादूर्ध्वतया दक्षिणस्य कनिष्ठया || ६०९ ॥ अतस्तस्या मुद्रितायां पूर्ववंशस्य जायते ।
यवाधिकसार्धद्वापञ्चाशदङ्गुलो दण्डः । चतुर्थाशोनत्र्यङ्गुलान्यन्तरालानि । एकेति । एकविरस्य वंशस्य यवाधिकसपादषोडशांशाधिकपञ्चपञ्चाशदङ्गुलो दण्डमानमिति । श्रुतिनिधौ वंशे यवाधिकसार्धाष्टपञ्चाशदङ्गुलो दण्डः । षोडशांशाधिकसपादत्र्यगुलान्यन्तरालानि ॥ - ५५९-६०६ ॥
(सु०) रक्तीति । पञ्चवक्त्रात् अधस्तनाः चतुर्मुखादयः एकवीरान्ताश्चत्वारो वंशाः रञ्जकत्वमाधुर्याभावान्न संमताः । देशीवंशेष्विति । सर्वेष्वपि
Scanned by Gitarth Ganga Research Institute