________________
३३२
संगीतरत्नाकरः यवद्वयाधिकैः साधैरष्टादशभिरगुलैः । मितश्चतुर्मुखे दण्डे शिरोन्तौ तु मितौ पृथक् ॥ ४७२ ॥ पादोनाभ्यामगुलाभ्यां लक्षणं पूर्ववत्परम् । यवस्य सार्धपादेन न्यूना द्वाविंशतिर्मता ॥ ४७३ ॥ अगुलानां दण्डमानं पञ्चवक्त्रे शिरोन्तयोः । सार्धाङ्गुलद्वयं मानं पृथगन्तरसप्तके ।। ४७४ ॥ चतुर्यवी सार्धपादाभ्यधिकान्यत्तु पूर्ववत् । षण्मुखे यवपादाभ्यां सपादाभ्यां सहाग्गुलैः ॥ ४७५ ॥ चतुर्विंशतिसंख्यैः स्याद्दण्डः परिमितस्ततः । ताराद्यष्टसु रन्ध्रेषु सपादस्त्रियवा मितिः ॥ ४७६ ।। प्रत्येकमन्तरालेषु षोडशांशोनिता यवाः । पञ्चमानमिताः शेष लक्ष्म स्यात्पश्चवक्त्रवत् ॥ ४७७॥ इतः परेषु वंशेषु सप्तस्वभ्यधिको यवः । स्वमानाद् दृश्यते ताररन्ध्र जातिमुखान्तरे ।। ४७८ ।। युक्ता यवेन साधेनाङ्गुलपडिशतिर्भवेत् ।
दण्डः, अन्तरालं तु पृथग्यवोनागुलसंमितमिति । चतुर्मुखे वंशे, यवद्वयाधिकसार्धाष्टादशाङ्गुलो दण्डः, मस्तकः प्रान्तश्च पृथक्पादोनागुलद्वयपरिमितः । पञ्चवक्त्रे वंशे, यवस्य सार्धपादन्यूनद्वाविंशत्यगुलो दण्ड: ; मस्तकप्रान्तौ सार्धाङ्गुलद्वयप्रमाणौ ; अन्तरालानि सार्धपादाधिकचतुर्यवमितानि ; अन्यत्तु पूर्ववत् । षण्मुखे वंशे, स्वचतुर्थोशयुक्तयवचतुर्थीशद्वयसहितश्चतुर्विशत्यगुलो दण्डः; ताराद्यष्टरन्ध्राणि सपादत्रियवप्रमाणानि ; रन्ध्रान्तरालानि षोडशांशन्यूनपञ्चयवप्रमाणानीति ॥ ४६९-४७७ ॥
(सु०) इत इति । इतः परेषु अन्येषु सप्तसु वंशेष ताररन्धे जातिमुखे
Scanned by Gitarth Ganga Research Institute