________________
३१८
संगीतरत्नाकरः नादश्रुतिस्वरयामजातिरागादि तत्त्ववित् । देहसौष्ठवसंपन्नः स्थिरासनपरिग्रहः ।। ४२२ ।। जितश्रमकरद्वन्द्वस्त्यक्तभीतिर्जितेन्द्रियः । प्रगल्भधीः सुशारीरो गीतवादनकोविदः ॥ ४२३ ॥ सावधानमनाश्चेति वैणिके वर्णिता गुणाः ।
इति ततवाद्यलक्षणम् (सु०) ननु पूर्वशास्त्रेश्वनुक्तां वीणां शार्ङ्गदेवः किमिति स्वनाम्ना रचितेत्यत आह-यथेति । यथा यथा स्वराणां रागाभिव्यक्तौ रञ्जकत्वस्य बाहुल्यं तथा तथा ततवाद्ये स्वेच्छया कर्तव्यम् । अस्माभिस्तु समीचीनस्वरामिक्त्युपयोगीनिति कानिचित् तन्त्रीवाद्यान्युक्तानि । अन्यानपि, अनेन प्रकारेण अनया दिशा प्राज्ञ ऊहयेत् । वीणावादनं स्तौति—य इति । वीणावादनेन मोक्षं प्रामोतीत्युक्तं याज्ञवल्क्येन यदाह
“वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्ग नियच्छति ॥"
(याज्ञवल्क्यस्मृति:, प्रायश्चित्ताध्यायः ३-४-११५) इति ॥ -४१८-४२१॥
(क०) प्रसङ्गाद्वीणावादनस्य गुणानाह-नादश्रुतीत्यादिना ॥ ॥ ४२२, ४२३ ॥
इति ततवाद्यलक्षणम्
(सु०) वीणावादकगुणानाह–नादेति । त्यक्तभीति: ; निर्भयः । प्रगल्भधीः; अविकलबुद्धिः । सुशारीरः; सुकुमारशारीरः । गीतवादनकोविदः; गीतस्य वादने कुशल: ; सावधानमनाः ; निश्चलचित्त इति ॥ ४२२, ४२३-॥
इति ततवाद्यलक्षणम्
Scanned by Gitarth Ganga Research Institute