SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३१४ संगीतरत्नाकरः एवं कतिपये रागाः प्रोक्ताः संमुग्धबुद्धये ॥ ३९९ ॥ वस्तुतः सर्वयन्त्रेषु रागाणां वादनं समम् । ग्रहादिस्वरसंभूतिद्वारतोऽन्विष्यतां बुधैः ॥ ४०० ।। किंनयाँ यैः स्वरैः स्वस्वस्थानजैर्यस्य संभवः । रागस्य तस्य तैरेव वंशादावपि दृश्यते ॥ ४०१ ॥ ___ इति किंनरीलक्षणम् पिनाक्यां धनुपः कनकचत्वारिंशदगुला । देध्ये स्यान्मध्यविस्तारः स्यात्सपादाङ्गुलद्वयम् ॥ ४०२॥ विलम्बितं गायेत् । ततो ग्रहस्वरं स्पृष्टा ग्रहस्वरात् पूर्वात् पूर्वमधस्तृतीयमुच्चार्य कम्पिते ग्रहस्वरे समाप्तौ ललिता । अत्र ललितायां लक्ष्यवेदिनः स्थायिनं गान्धारमेवाहुः ॥ -३९६-३९८-॥ इति ललिता इत्युपाङ्गानि __ (सु०) एवमिति । अनेन प्रकारेण कतिपये केचिद् रागाः अज्ञानावबोधार्थमुक्ताः । सर्वयन्त्रेषु रागाणां वादनं वादनप्रकारः सदृश एव । तर्हि किमर्थ यन्त्रान्तरनिर्माणं तत्राह-ग्रहादीति । ग्रहादीनां स्वराणां संभूतिः द्वारविशेषेभ्यो यन्त्रेभ्यः बुधैर्विविच्यत इति । किंनर्यामिति । किनार्या वीणायां यैः स्वरैः यो राग उत्पद्यते, तैरेव स्वरैर्वेशादावपीति ॥ -३९९-४०१ ॥ इति किंनरीलक्षणम् (क०) अथ पिनाक्या निःशङ्कवीणायाश्च लक्षणं स्फुटार्थम् ॥ ॥ ४०२-४१७- ॥ इति पिनाकीलक्षणम (सु०) पिनाकी लक्षयति-पिनाक्यामिति । पिनाक्याम् , एकचत्वारिं Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy