SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः महाधस्तुर्यपर्यन्तमागत्याप्यवरोहिणा ॥ ३७१ ॥ ततस्तृतीयमारुह्य क्रमादेत्य प्रकम्प्य च । हे न्यासो यदा रागस्तदा गौडकृतिर्भवेत् || ३७२ ॥ पञ्चमो लक्ष्यते स्थायी लक्ष्ये स्याल्लक्ष्यवेदिभिः । इति गौडकृति: मध्यषड्जं ग्रहं कृत्वाधस्थमेत्य पुनर्ब्रहम् || ३७३ || कृत्वा तृतीयतुर्यौ च कम्पितं पञ्चमं स्वरम् । वादयित्वा ग्रहात्तुर्य तृतीयं स्थायिनं तथा ।। ३७४ || द्वितीयं कम्पयित्वा च तृतीयं स्वरमास्पृशेत् । ततो यदि ग्रहे न्यासस्तदा देवकृतिर्भवेत् || ३७५ || अस्यास्तु मध्यमो न्यासो लक्ष्ये श्रीशाङ्गिणोदितः । इति देवकृति: इति क्रियाङ्गानि ३०९ तस्मात् त्रीना रोहेत् । ततो ग्रहात् तृतीयं स्पृष्ट्वा, अवरोहेण ग्रहादधस्तन चतुर्थ - पर्यन्तमवरुद्ध, तृतीयपर्यन्तं चारुह्य मध्यमे समाप्तौ गौडकृतिः । लक्ष्ये स्थायी पञ्चमः स्यात् ॥ - ३७०-३७२ - ॥ इति गौडकृति: ( २ ) (सु० ) मध्यषड्जमिति । मध्यस्थानस्थः षड्जो: ग्रहः, तमुच्चार्य तदधःस्थं च तृतीयचतुर्थौ च कृत्वा पञ्चमं कम्पयेत् । ततश्च ग्रहचतुर्थादीन् कम्पितान् गीत्वा तृतीयस्वरं स्पृशेत् शीघ्रं गायेत् । ततो यदि ग्रहे च न्यासस्तदा देवकृतिः । अस्या न्यासस्तु लक्ष्ये मध्यमः ॥ - ३७३-३७५- ॥ , इति देवकृति: (३) इति क्रियाङ्गानि Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy