SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः ग्रहांशन्यासनियमो यद्वा शास्त्रस्य गोचरः || ३४१ ॥ गुम्फः स्वरान्तराणां तु लक्ष्यस्थो न विरुध्यते । सर्वत्र परिहारोऽयं लक्ष्ये लक्ष्माविरोधिनि ।। ३४२ ।। देशीरागेषु निर्णीतः शार्ङ्गदेवेन सूरिणा । ३०१ ; (क०) प्रकारान्तरेणाप्यनर्थकत्वं परिहर्तुमाह – ग्रहांशेत्यादि । ग्रहांशन्यासनियमः ; ग्रहांशन्यासानामेव नियमः, शास्त्रस्य गोचरः विषयः । स्वरान्तराणां गुम्फ इति । स्वरान्तराणि ग्रहांशन्यासेभ्योऽतिरिक्तानि, अपन्यासादयोऽन्तरमार्गस्वराचोच्यन्ते । तेषां गुम्फस्तु लक्ष्यस्थः शास्त्रेण न विरुध्यत इति वा अर्धाङ्गीकारेण परिहारः ॥ ३४९ ॥ (क०) उक्तः परिहारोऽन्यत्रापि योजनीय इत्याह- सर्वत्रेति । देशीरागेष्विति । रागाङ्गभाषाङ्ग क्रियाङ्गोपाङ्गरागा देशीरागा इति प्रागुक्ताः । तेष्वयं विरोधपरिहारो निर्णीत इति । अनेन शुद्धसाधारितादिषु ग्रामरागादिषु मार्गरागेषु लक्षणस्यैव प्राधान्यात् तदनुसारेण लक्ष्यस्योन्नेयत्वात् विरोध एव न प्राप्तः, तत्र कुतस्तत्परिहार इत्यभिप्रायो वेदितव्यः । तथाहि मूर्च्छनालक्षणावसरे; " मध्यस्थानस्थषड्जेन मूर्च्छनारभ्यतेऽग्रिमा । अधस्तनैर्निषादाद्यैः षडन्या मूर्च्छनाः क्रमात् ॥ ' इति, (सं० २० १ ४ १२, १३) (सु० ) प्रकारान्तरेण परिहारमाह — यद्वेति । स्वरान्तराणामपि लक्ष्यस्थो गुम्फः प्रहादित्वेन प्रयोग: शास्त्रस्य गोचर एव अनिषिद्धत्वात् । तस्मात् न विरुध्यत इति ॥ - ३४१, ३४२- ॥ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy