________________
पश्चमस्तालाध्यायः
Mr
अथ ताल:_____ तालस्तलपतिष्ठायामिति धातोर्घति स्मृतः ।
गीतं वाद्यं तथा नृत्तं यतस्ताले प्रतिष्ठितम् ।। २ ॥ मङ्गलमाचरति-नानामागैरिति । तं शिवं महेशं नौमि स्तौमि । दक्षिणम; दाक्षिण्यवन्तम् ; भक्तेषु 'वत्सलमित्यर्थः । चित्रवृत्तिमयम् ; चित्रा विचित्रा सृष्टिस्थितिसंहारादिकार्यकारिणी वृत्ति: व्यापारः ; तन्मयं तत्प्रचुरम् ; प्राचुर्याथं मयद । श्रान्तस्य प्रयत्ने प्राचुर्यासंभवात् नित्यत्वमेव । ततश्च नित्यप्रयत्नवन्तमित्यर्थः । ध्रुवम ; नित्यम् । तं कम् ? यत्र यस्मिन् । यतीनाम् ; नियमवतां संन्यासिनाम् ; स्वधर्मनिरतानां गृहस्थानामपि । तथाच ;
"न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।
श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ॥" इति श्रुतेः । नानामार्गः'; स्वस्वधर्मरूपवर्त्मभिः । लयः; ध्यानविशेषेण प्रवेशो यस्मिन् ; निलीनत्वम् तत्स्वरूपत्वमिति यावत् । कथंभूते ? यस्मिन् कलानिधौ ; कला चन्द्रकला, तस्या निधिराश्रयः तस्मिन् चन्द्रकलाधारिणीत्यर्थः । अस्मिन्नध्याये तालस्य प्रकृतत्वात् अनेनैव श्लेषश्लोकेन तालव्यवस्थास्थापकमार्गान् स्तौति–तम् ; दक्षिणं चित्रवृत्तिमयं वार्तिकं ध्रुवं चेति चतुर्विधं मार्ग नौमि प्रणमामि | शिवम् ; कल्याणदायकम् । सम्यक् मार्गतालप्रयोगस्य ; 'श्रेयसे व्याहरामहे ' इत्यादिना वक्तुराकाङ्क्षया श्रेयोहेतुत्वस्य वक्ष्यमाणत्वात् । यत्र; यस्मिन् मार्ग; यतीनां समास्रोतोवहागोपुच्छानाम् । नानामागें ; नानाप्रकारैरुपलक्षित: ; लय: द्रुतमध्यविलम्बिताख्यो विद्यते यत्र । कलानां तालक्रियाणां निःशब्दानामावापादीनाम् , सशब्दानां ध्रुवादीनां निधानमाश्रय इति ॥ १ ॥
(क०) अधिकारार्थमाह-अथ ताल इति । तालशब्दं व्युत्पादयति-तालस्तलप्रतिष्ठायामित्यादिना। अस्माद्धातोः, “पदरुजविशस्पृशो घञ्' (पा० ३-३-१६) इत्यनुवर्तमाने ; “ अकर्तरि च कारके
1 वदान्यमित्यर्थः Bd. 'प्राचुर्य चात्र प्रयतस्य बहुत्वासंभवान्नित्यत्वमेव । ततश्च नित्यप्रयतत्वमित्यर्थ: Bd. 3 नानामार्गः; शैववैष्णवपाशुपतादिभिः वेदाविरुद्धः Bd.
Scanned by Gitarth Ganga Research Institute