SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २५८ संगीतरत्नाकर: लघुर्यत्रातिकर्णोऽसौ अतिपातो लगाभ्यां द्विः प्लुतो लघुगुरुर्भवेत् ॥ १५१ ॥ इति प्लुतः (२) इत्यतिपात : (३) चतुर्वारं लगौ ततः । इत्यतिकीर्ण: ( ४ ) अनुबन्धस्तु पूर्ववत् ॥ १५२ ॥ इत्यनुबन्ध: (५) द्वाभ्यां त्रिभिश्चतुर्भिश्च नवभिर्लघुभिः क्रमात् । क्षेपादयोऽत्र चत्वारो भवन्तीत्यपरेऽब्रुवन् ॥ १५३ ।। इति पश्वाविद्धधातुभेदाः ( o ) अनुवन्धस्तु पूर्ववदिति । आविद्धधात्वनुबन्धस्तु यथायोगं क्षेपादिभेदमिश्रणोद्भव इत्यर्थः ॥ १५१ - १५३ ॥ इति पश्वाविद्धधातुभेदाः हीनो वा धातुराविद्धः । तस्य भेदान् लक्षयति-क्षेप इति । एको लघुः गुरुद्वयं च क्षेप:; इति क्षेप: (१) ; लघुगुरुलघुभिः प्लुत: ; इति प्लुतः (२); द्विरुच्चारिताभ्यां लघुगुरुभ्यामतिपात: ; इत्यतिपात: (३); चतुर्वारं लघुगुरू उच्चार्यान्ते लघुरतिकीर्ण:; इत्यतिकीर्ण: ( ४ ) ; सजातीयविजातीयसंमिश्रणादनुबन्धः ; इत्यनुबन्धः पूर्ववत् । (५); आद्यानां चतुर्णा मतान्तरेणान्यथालक्षणमाह — द्वाभ्यामिति । द्वाभ्यां लघुभ्यां क्षेपः ; त्रिभिर्लघुभिः प्लुतः ; त्रिभिश्चतुर्भिर्लघुभिरतिपात: । नवभिर्लघुभिरतिकीर्ण इति केचिदाहुः ॥ १११-१९३ ॥ इति पश्वाविद्धधातु मेदाः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy