________________
२५७
षष्ठो वाद्याध्यायः रिभितो द्वौ लघू गान्तौ
इति रिभित: (१)
चतुर्लोऽन्तगुरुच्चयः ॥ १४९ ॥
इत्युच्चयः (२) षड्लोऽन्तगुर्नीरटितः
इति नीरटित: (३)
हादोऽष्टलघुरन्तगः ।
इति हाद: (४) करणस्यानुबन्धस्तु स्याद्विस्तारानुबन्धवत् ॥ १५० ॥
इत्यनुबन्धः (५)
इति पञ्च करणधातुभेदाः भूरिगुर्गुरुहीनो वाविद्धोऽस्य विदृतेभिदाः । क्षेपो लघुगुरुभ्यां स्यात्
इति क्षेप: (१) (क०) करणस्यानुबन्धस्तु स्याद्विस्तारानुबन्धवदिति ; यथायोगं रिमितादिभेदमिश्रणोद्भव इत्यतिदेशार्थः ॥ -१४८-१५० ॥
इति पञ्च करणधातुभेदाः लघवः, अन्ते गुरुश्चेत् , उन्नयः, इत्युच्चयः (२) । आदौ षड् लघवः, अन्ते गुरुश्चेत्, नीरटितः, इति नीरटित: (३) । आदावष्टौ लघवः, अन्ते गुरुश्चेत् , हादः, इति हादः (४) विस्तारानुबन्धवत् करणस्यानुबन्धः (५); सजातीयविजातीयभेदसंमिश्रणाज्ज्ञातव्यः ।- १४८-१५० ॥
इति पञ्च करणधातुमेदाः (सु०) आविद्धधातुभेदान लक्षयति-भूरिगुरिति । बहुगुरुयुक्तो गुरु
Scanned by Gitarth Ganga Research Institute