SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २५७ षष्ठो वाद्याध्यायः रिभितो द्वौ लघू गान्तौ इति रिभित: (१) चतुर्लोऽन्तगुरुच्चयः ॥ १४९ ॥ इत्युच्चयः (२) षड्लोऽन्तगुर्नीरटितः इति नीरटित: (३) हादोऽष्टलघुरन्तगः । इति हाद: (४) करणस्यानुबन्धस्तु स्याद्विस्तारानुबन्धवत् ॥ १५० ॥ इत्यनुबन्धः (५) इति पञ्च करणधातुभेदाः भूरिगुर्गुरुहीनो वाविद्धोऽस्य विदृतेभिदाः । क्षेपो लघुगुरुभ्यां स्यात् इति क्षेप: (१) (क०) करणस्यानुबन्धस्तु स्याद्विस्तारानुबन्धवदिति ; यथायोगं रिमितादिभेदमिश्रणोद्भव इत्यतिदेशार्थः ॥ -१४८-१५० ॥ इति पञ्च करणधातुभेदाः लघवः, अन्ते गुरुश्चेत् , उन्नयः, इत्युच्चयः (२) । आदौ षड् लघवः, अन्ते गुरुश्चेत्, नीरटितः, इति नीरटित: (३) । आदावष्टौ लघवः, अन्ते गुरुश्चेत् , हादः, इति हादः (४) विस्तारानुबन्धवत् करणस्यानुबन्धः (५); सजातीयविजातीयभेदसंमिश्रणाज्ज्ञातव्यः ।- १४८-१५० ॥ इति पञ्च करणधातुमेदाः (सु०) आविद्धधातुभेदान लक्षयति-भूरिगुरिति । बहुगुरुयुक्तो गुरु Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy